पामा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पामा, [न्] स्त्री, (पामन् + “मनः ।” ४ । १ । ११ । इति न ङीप् ।) कच्छूः । इत्यमरः । २ । ६ । ५३ ॥ पा~चडा इति भाषा ॥ अस्या औषधं यथा, -- “हरिद्रा हरितालञ्च दूर्व्वागोमूत्रसैन्धवम् । अयं लेपो हन्ति दद्रुं पामानं वै गरं तथा ॥” अपि च । “माहिषं नवनीतञ्च सिन्दूरञ्च मरीचकम् । पामा विलेपिता नश्येत् बहुलापि वृषध्वज ! ॥” अन्यच्च । “मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला । देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥ विशाला करवीरञ्च अर्कक्षीरं सकृत् पलम् । एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ॥ प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् । मृत्पात्रे लौहपात्रे वा शनैर्मृद्बग्निना पचेत् ॥ पामा विचर्च्चिका चैव दद्रुविस्फोटकानि च । अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥ प्रसूतान्यपि श्वित्राणि तैलेनानेन म्रक्षयेत् । चिरोत्थितमपि श्वित्रं विवर्णं तत्क्षणाद्भवेत् ॥” इति गारुडे १९४ । १९८ अध्याययोः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पामा स्त्री।

खसुरोगः

समानार्थक:कच्छू,पामन्,पामा,विचर्चिका

2।6।53।1।5

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका। कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पामा [pāmā], See पामन् above; रामा पामा नितम्बविस्तारा Udb. -Comp. -अरिः sulphur.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पामा f. a kind of skin-disease , herpes , scab (a form of mild leprosy) Car. (also pl. ) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पामा&oldid=293685" इत्यस्माद् प्रतिप्राप्तम्