पारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारकः, त्रि, (पृ पूर्त्तौ पालने प्रीतौ व्यायाभे च + ण्वुल् ।) पूर्त्तिकारकः । पालनकारकः । प्रीति- कारकः । व्यायामकारकः । एष्वर्थेषु पृधातोः कर्त्तरि णकप्रत्ययनिष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारक¦ त्रि॰ पृ--ण्वुल।

१ पूर्त्तिकारके

२ पालके

३ प्रीति-कारके च स्त्रियां गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारक¦ mfn. (-कः-का-की-कं)
1. What purifies, protects, cherishes, pleases, &c.
2. What enables one to cross, (a river or the world.)
3. Ser- ving, delivering. E. पॄ to please, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारक [pāraka], a. (-की) [पॄ-ण्वुल्]

Enabling to cross.

Carrying over, saving, delivering.

Pleasing, satisfying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारक mf( ई)n. carrying over , saving , delivering(See. उग्र-प्)

पारक mf( ई)n. enabling to cross (a river or the world) W.

पारक mf( ई)n. satisfying , pleasing , cherishing ib.

पारक m. pl. N. of a People , R

पारक See. under 1. पार.

"https://sa.wiktionary.org/w/index.php?title=पारक&oldid=293931" इत्यस्माद् प्रतिप्राप्तम्