पारक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारक्यम्, क्ली, (परस्मै लोकाय हितम् । पर + ष्यञ् कुक् च ।) परलोकहितकर्म्म । यथा, -- “पादेन तस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान् । अर्द्धेन चात्मभरणं नित्यनैमित्तिकन्तथा ॥ पादस्यार्द्धार्द्धमर्थस्य मूलभूतं विवर्द्धयेत् । एवमाचरतः पुंसो ह्यर्थः साफल्यमृच्छति ॥” इति मार्कण्डेयपुराणम् ॥ (परस्य इदमिति । परकीये, त्रि । यथा, मनुः । १० । ९७ । “वरं स्वधर्म्मो विगुणो न पारक्यः स्वनुष्ठितः । परधर्म्मेण जीवन् हि सद्यः पतति जातितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारक्य¦ त्रि॰ परस्मै लोकाय हितम् तस्येदं वा ष्यञ् कुक्च।

१ परलोकसाधने

२ परकीये च
“पारक्यमविरोधि च” कर्मप्रदीप
“उद्धृत्य चतुरः पिण्डान् पारक्ये स्नान-माचरेत्” अत्रिस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारक्य¦ mfn. (-क्यः-क्या-क्यं)
1. An enemy, hostile, inimical.
2. Alien, belonging to another. n. (-क्यं) Pious conduct, doing any thing for the sake of future happiness. E. परक or पारक, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारक्य [pārakya], a.

Alien, belonging to another; वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः Ms.1.97; पारक्यस्यैव देहस्य बह्वयो मे$क्षौहिणीर्हताः Bhāg.1.8.48.

Intended for others.

Hostile, inimical.

Useful in the next world.-क्यः An enemy, adversary. -क्यम् Doing anything for future happiness (परलोकसाधन); pious conduct;

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारक्य mfn. = परकीय, belonging to another or a stranger , alien ( opp. to स्व) , hostile Mn. MBh. etc.

पारक्य m. an enemy Hit.

"https://sa.wiktionary.org/w/index.php?title=पारक्य&oldid=293951" इत्यस्माद् प्रतिप्राप्तम्