पारग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारगः, त्रि, (पारं गच्छतीति । पार + गम + “अन्तात्यन्ताध्वदूरपारसर्व्वानन्तेषु डः ।” ३ । २ । ४८ । इति डः ।) पारगामी । तत्पर्य्यायः । कर्त्तरीकः २ । इति शब्दमाला ॥ (यथा, महा- भारते । ४ । १४ । २१ । “उदतिष्ठन्मुदा सूतो नावं लब्धेव पारगः ॥” तथा च तत्रैव । १ । १४० । १६ । “पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारग¦ त्रि॰ पारं गच्छति गम--ड।

१ पारगन्तरि

२ कार्यसमाप्तिगन्तरि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारग¦ mfn. (-गः-गा-गं)
1. Crossing, crossing over.
2. Going over or beyond the world.
3. Completely familiar or conversant with.
4. Profoundly learned. E. पार the opposite bank, and ग who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारग/ पार--ग mf( आ)n. going to the opposite shore , crossing over MBh. R.

पारग/ पार--ग mf( आ)n. one who has gone through or accomplished or mastered , knowing thoroughly , fully conversant or familiar with( gen. loc. or comp. ) , profoundly learned Mn. MBh. etc.

पारग/ पार--ग n. keeping , fulfilling (of a promise) Hariv. 11565 ( w.r. for पारण?).

"https://sa.wiktionary.org/w/index.php?title=पारग&oldid=500911" इत्यस्माद् प्रतिप्राप्तम्