पारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारणः, पुं, (पारयतीति । पार + णिच् + ल्युः ।) मेघः । इति शब्दमाला ॥

पारणम्, क्ली, (पार + भावे ल्युट् ।) उपवास- व्रतान्तरदिवसकर्त्तव्यप्राथमिकभोजनम् । विव- रणमस्य पारणाशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारण¦ न॰ पार--भावे ल्युट्।

१ व्रतान्तभोजने युच् पारणातत्रार्थे।
“पारणं पावनं पुंसां सर्वपापप्रणाशनम। उपवासाङ्गभूतञ्च फलदं शुद्धिकारणम्। सर्वेष्वेवोपवा-सेषु दिवा पारणमिष्यते। अन्यथा फलहानिः स्यादृतेधारणपारणम। न रात्रौ पारणं कुर्य्यादृते वै रोहि-णीवतात्। निशायां पारणं कुर्य्याद्वर्जयित्वा महानि-शास्। पृर्वाह्णे पारणं शस्तं कृत्वा विप्र। सुरार्चनम्। सर्वेषां सम्मतं कुर्य्यादृते वै रोहिणीव्रतम्” व्रह्मवै॰श्रीकृष्णजन्मखण्डे

८ अ॰। जन्माष्टमीशब्दे एकादशी-शब्दे च दृश्यम्। ल्यु।

२ मेघे पु॰ शब्दमाला।

३ ऋ-षिभेदे। पारणस्यर्षेरपत्यम् इञ्। पारणि तदपत्ये। ततः यूनि फञ् पारणायन यूनि तदपत्ये। तौल्वला॰फिञो न लुक्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारण¦ m. (-णः)
1. A cloud. nf. (-णं-णा)
1. Eating or drinking after a fast, breaking a fast.
2. Satisfying, satisfaction.
3. Accomplishing.
4. Reading through.
5. Carrying across.
6. Saving. E. प to satisfy, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारण [pāraṇa], a. [पॄ भावे ल्युट्]

Carrying across, bringing over.

Saving, delivering.

णः A cloud.

Satisfaction

णम् Accomplishing, fulfilling; व्यव- सितपारणमाशशंसिरे$स्मै Bu. Ch.5.85; व्याघ्रस्य चोपवासेन पारणं पशुमारणम् Udb.

Reading through, perusal.

Eating after a fast, concluding a fast.

The complete text of a book.

Swallowing; स्वर्भानुप्रतिवार- पारणमिलद्दन्तौघ ...... द्युतिः N.22.15.

णा Eating after a fast, concluding a fast; कारय चक्षुषी पारणाम् Vb.1; R.2.39,55,7.

Eating (in general); बभूव तस्याः किल पारणाविधिः Ku.5.22. (अभ्यवहारकर्म Malli.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारण mfn. bringing over , delivering Hariv.

पारण m. a could (as " crossing " , sc. the sky) L.

पारण n. carrying through , accomplishing , fulfilling MBh.

पारण n. conclusion ( esp. of a fast , with or sc. व्रत-)

पारण n. eating and drinking after a fast , breakfast (also f( आ). ) Ka1v. Pur. Ra1jat.

पारण n. satisfaction , pleasure , enjoyment (also , f( आ). ) Ragh. Balar.

पारण n. going through , reading , perusal (also f( आ). and 622467 ण-कर्मन्, n. ) MBh. Hariv.

पारण n. completeness , the full text L.

पारण n.

पारण णीयSee. under 1. पार, p. 619 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=पारण&oldid=294038" इत्यस्माद् प्रतिप्राप्तम्