पारद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारदः, पुं, (जरामरणसङ्कटादिभ्यः पारं ददा- तीति । दा + कः ।) धातुविशेषः । पारा इति भाषा । तत्पर्य्यायः । रसराजः २ रसनाथः ३ महारसः ४ रसः ५ महातेजः ६ रसलेहः ७ रसोत्तमः ८ सूतराट् ९ चपलः १० जैत्रः ११ शिवबीजम् १२ शिवः १३ अमृतम् १४ रसेन्द्रः १५ लोकेशः १६ दुर्द्धरः १७ प्रभुः १८ रुद्रजः १९ हरतेजः २० रसधातुः २१ अचि- न्त्यजः २२ खेचरः २३ अमरः २४ देहदः २५ मृत्युनाशकः २६ सूतः २७ स्कन्दः २८ स्कन्दां- शकः २९ देवः ३० दिव्यरसः ३१ रसायनश्रेष्ठः ३२ यशोदः ३३ । इति राजनिर्घण्टः ॥ सूतकः ३४ सिद्धधातुः ३५ पारतः ३६ । इति शब्दरत्ना- वली ॥ हरबीजम् ३७ रजस्वलः ३८ । इति हेमचन्द्रः ॥ शिववीर्य्यम् ३९ शिवाह्वयः ४० । इति भावप्रकाशः ॥ अस्य गुणाः । क्रमिकुष्ठ- नाशित्वम् । चक्षुष्यत्वम् । रसायनत्वञ्च । इति राजवल्लभः ॥ अस्य भस्मनः पूर्णवीर्य्यं मासत्रय- पर्य्यन्तं तिष्ठति । इति परिभाषा ॥ * ॥ अपि च । “पारदः सकलरोगनाशकः षड्रसो निखिलयोगवाहकः । पञ्चभूतमय एष कीर्त्तितो देहलोहवरसिद्धिकारकः ॥ मूर्च्छितो हरते व्याधीन् बद्धः खेचरसिद्धिदः । सर्व्वसिद्धिकरो लीनो निरुत्थो देहसिद्धिदः ॥ विविधव्याधिभयोदयमरणजरासङ्कटेऽपि मर्त्त्येभ्यः । पारं ददाति यस्मात्तस्मादयं पारदः कथितः ॥” इति राजनिर्घण्टः ॥ मृन्मूषासंपुटे पक्वः सूतो यात्येव भस्मताम् ॥” इति भावप्रकाशे पूर्ब्बखण्डे २ भागे ॥ अथ पारदशिवलिङ्गनिर्म्माणविधिः । “पारदे शिवनिर्म्माणे नानाविघ्नं यतः प्रिये ! । अतएव महेशानि ! शान्तिस्वस्त्ययनं चरेत् ॥ पारदं शिवबीजं हि ताडनं नहि कारयेत् । ताडनाद्वित्तनाशः स्यात्ताडनाद्वित्तहीनता ॥ ताडनाद्रोगयुक्तत्वं ताडनान्मरणं भवेत् । द्वादशं पार्थिवं लिङ्गमुपचारैश्च षोडशैः । पट्टादिसूत्रनिर्म्माणरचितं शुक्लमेव वा ॥ पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ॥ भोगयोग्यं प्रदातव्यं मधुपर्कं कुलेश्वरि ! । अलङ्कारं यथाशक्ति दद्यात् कल्याणहेतवे ॥ पूजयेद्बहुयत्नेन विल्वपत्रेण पार्व्वति ! । तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् ॥ आदौ पञ्चाक्षरं मन्त्रमष्टोत्तरशतं जपेत् । पूजान्ते प्रजपेत् पश्चात् प्रासादाख्यं महामनुम् ॥ दक्षिणान्तं समाचर्य्य हविष्याशी जितेन्द्रियः । ताम्बूलञ्च तथा मत्स्यं वर्जयेन्न कदाचन । अस्मिंस्तन्त्रे हविष्यान्नं ताम्बूलं मीनमुत्तमम् ॥ होमयेत् परमेशानि ! दशांशं वा शतांशकम् । होमस्य दक्षिणा कार्य्या तदा विघ्नैर्न लिप्यते ॥ ततः परस्मिन् दिवसे पारदं आनयेत् सुधीः । तस्योपरि जपेन्मन्त्रं सर्व्वबन्धं नवात्मकम् ॥ व्योमबीजं शिवार्णञ्च वर्णाद्यं बिन्दुमस्तकम् । वायुबीजं चेन्दुयुतं त्रितयं त्र्यम्बकं प्रिये ! ॥ इमं मन्त्रं महेशानि ! प्रजपेदौषधोपरि ॥ पारदे प्रजपेन्मन्त्रमष्टोत्तरशतं यदि । तदैवौषधयोगेन बद्धो भवति नान्यथा ॥ ततः परस्मिन् दिवसे शृणु यत् प्राणवल्लभे ! । वरयेत् सर्व्वकर्त्तारं यथोक्तविभवावधि ॥ सुवर्णं चम्पकाकारं कर्णयुग्मे निवेशयेत् । चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् ॥ हस्तद्वये महेशानि ! दद्याद्वलययुग्मकम् । वलयं शुक्लवर्णञ्च अङ्गुरीयं तथैव च ॥ ऊर्म्मीं दद्यात् पीतवर्णां क्षौमवस्त्रयुगं शिवे ! । एवं कृत्वा महेशानि ! शिवरूपं विचिन्तयेत् ॥ अथातः संप्रवक्ष्यामि विधानं शृणु पार्व्वति ! । प्रस्तरे चैव संस्थाप्य झिण्टीपत्ररसेन च । प्रणवेन समालोड्य कुर्य्यात् कर्द्दमवन् प्रिये ! ॥ निर्म्माणयोग्यं तद्द्रव्यं यदि स्यात् सुरसुन्दरि ! । तदा निर्म्माय तल्लिङ्गं पुनर्दृढतरञ्चरेत् ॥ खपुष्पसंयुते वस्त्रे अङ्गारे च करीषके । किञ्चिदुष्णं प्रकर्त्तव्यं यतो दृढतरं भवेत् ॥” इति मातृकाभेदतन्त्रे ८ पटलः ॥ * ॥ सगरराजकृतमुक्तकेशम्लेच्छजातिविशेषः ॥ (यथा, महाभारते । २ । ५१ । १३ । “कैराता दरदा दर्व्वाः शूरा वैयामकास्तथा । औदुम्बरादुर्विभागा पारदाः सह वाह्लिकैः ॥”) अस्य विवरणं पह्नवशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारद पुं।

पारदः

समानार्थक:चपल,रस,सूत,पारद

2।9।99।2।6

सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारद(त)¦ m. (-दः or तः) Quicksilver. E. पार as in पारत, and द what gives, from दा with क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारदः [pāradḥ], quick-silver; पारदः पारतः सूतो हरबीजं रसश्चलः Abh. Chin.15; निदर्शनं पारदो$त्र रसः Bv.1.82; पारदं हरितालं च Śiva B.3.19; संसारस्य परं पारं दत्ते$सौ पारदः स्मृतः Raseśvaradarśanam. -दाः m. (pl.) N. of a barbarous tribe; see Ms.1.44; Mb.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारद/ पार--द mf( आ)n. (for 2. See. p.620) leading across( comp. ) Sin6ha7s.

पारद m. (See. पारत) , quicksilver Var. Sus3r. (622561 -त्वn. Sarvad. )

पारद m. N. of a partic. personification Sa1mavBr.

पारद m. pl. N. of a people or of a degraded tribe Mn. MBh. etc. (See. IW. 229 n. 1 ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārada  : m. (pl.): Name of a people characterized as mlecchas.


A. Location: They are mentioned along with other north-western tribes like Daradas, Dārvas, Bāhlīkas and others (vāyavyā daradā dārvāḥ…pāradāḥ bāhlikaiḥ saha) 2. 48. 12; (śakāḥ…yavanāḥ pāradās tathā) 7. 97. 13; 7. 68. 41; however, they are said to have been born in the bay (?) of the ocean and around Sindhu river (samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ/te…pāradāś ca) 2. 47. 9-10 (Nī., however, on Bom. Ed. 2. 51. 11 takes niṣkuṭa to mean a housegarden: samudrasamīpasthaniṣkuṭe gṛhodyāne…).


B. Characteristic: They maintained themselves on grains which grew of their own accord or on those cultivated with river water (indrakṛṣṭair vartayanti dhānyair nadīmukhaiś ca ye) 2. 47. 9 (Nī. on Bom. Ed. 2. 51. 11: indrakṛṣṭaiḥ indreṇaivākṛṣṭaiḥ na tu karṣaṇādikṣetriyayatnāpekṣaiḥ vanadhānyaiḥ vṛṣṭyabhāve tu nadīmukhaiḥ nadīprabhavaiḥ).


C. Description: Very frightful and having terrible eyes; they knew the tricks of Asuras (vidanty asuramāyāṁ ye sughorā ghoracakṣuṣaḥ) 7. 68. 41.


D. Epic events:

(1) They brought for the Rājasūya of Yudhiṣṭhira tribute of different kinds like goats and sheep (ajāvikam), cows, donkeys, camels, gold, and jewels, wine made from fruits (phalajaṁ madhu) and blankets (kambalān), but were stopped at the gate (dvāri tiṣṭhanti vāritāḥ) 2. 47. 10-11; their kings (rājanyāḥ, kṣatriyāḥ) brought wealth by hundreds for the Rājasūya 2. 48. 12, 16, (13);

(2) On the eighth day of war they accompanied Droṇa who marched out immediately after Bhīṣma 6. 83. 7;

(3) On the fourteenth day, a large number of them were killed by Arjuna 7. 68. 41, (33, 37, 44); on the same day, they, along with Śakas and others and led by Duryodhana, attacked Sātyaki; there were three thousand horse-riders of them (trīṇi sādisahasrāṇi) 7. 97. 13; they were killed by Sātyaki 7. 97. 20.


_______________________________
*1st word in right half of page p783_mci (+offset) in original book.

previous page p782_mci .......... next page p784_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārada  : m. (pl.): Name of a people characterized as mlecchas.


A. Location: They are mentioned along with other north-western tribes like Daradas, Dārvas, Bāhlīkas and others (vāyavyā daradā dārvāḥ…pāradāḥ bāhlikaiḥ saha) 2. 48. 12; (śakāḥ…yavanāḥ pāradās tathā) 7. 97. 13; 7. 68. 41; however, they are said to have been born in the bay (?) of the ocean and around Sindhu river (samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ/te…pāradāś ca) 2. 47. 9-10 (Nī., however, on Bom. Ed. 2. 51. 11 takes niṣkuṭa to mean a housegarden: samudrasamīpasthaniṣkuṭe gṛhodyāne…).


B. Characteristic: They maintained themselves on grains which grew of their own accord or on those cultivated with river water (indrakṛṣṭair vartayanti dhānyair nadīmukhaiś ca ye) 2. 47. 9 (Nī. on Bom. Ed. 2. 51. 11: indrakṛṣṭaiḥ indreṇaivākṛṣṭaiḥ na tu karṣaṇādikṣetriyayatnāpekṣaiḥ vanadhānyaiḥ vṛṣṭyabhāve tu nadīmukhaiḥ nadīprabhavaiḥ).


C. Description: Very frightful and having terrible eyes; they knew the tricks of Asuras (vidanty asuramāyāṁ ye sughorā ghoracakṣuṣaḥ) 7. 68. 41.


D. Epic events:

(1) They brought for the Rājasūya of Yudhiṣṭhira tribute of different kinds like goats and sheep (ajāvikam), cows, donkeys, camels, gold, and jewels, wine made from fruits (phalajaṁ madhu) and blankets (kambalān), but were stopped at the gate (dvāri tiṣṭhanti vāritāḥ) 2. 47. 10-11; their kings (rājanyāḥ, kṣatriyāḥ) brought wealth by hundreds for the Rājasūya 2. 48. 12, 16, (13);

(2) On the eighth day of war they accompanied Droṇa who marched out immediately after Bhīṣma 6. 83. 7;

(3) On the fourteenth day, a large number of them were killed by Arjuna 7. 68. 41, (33, 37, 44); on the same day, they, along with Śakas and others and led by Duryodhana, attacked Sātyaki; there were three thousand horse-riders of them (trīṇi sādisahasrāṇi) 7. 97. 13; they were killed by Sātyaki 7. 97. 20.


_______________________________
*1st word in right half of page p783_mci (+offset) in original book.

previous page p782_mci .......... next page p784_mci

"https://sa.wiktionary.org/w/index.php?title=पारद&oldid=445726" इत्यस्माद् प्रतिप्राप्तम्