पारम्पर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारम्पर्य/ पार--म्-पर्य n. uninterrupted series or succession , tradition , intermediation , indirect way or manner(622530 येणind. successively , by degrees) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=पारम्पर्य&oldid=294397" इत्यस्माद् प्रतिप्राप्तम्