पारलौकिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारलौकिक¦ त्रि॰ परलोकाय हितं ठक् द्विपदवृद्धिः। पर-लोके जन्मान्तरादौ, हिते कर्म्मणि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारलौकिक¦ mfn. (-कः-की-कं) Belonging or relating to the next world. E. परलोक another world, aff. ठक्, and both vowels changed by special rule.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारलौकिक [pāralaukika], a. (-की f.) [परलोकाय हितं ठक् द्विपदवृद्धिः] Relating to or useful in the next world; धर्म एको मनु- ष्याणां सहायः पारलौकिकः Mb; Mk.1; साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत् N.5.92. -कम् Obsequies, funeral rites; इच्छामि......पर्वतेश्वरस्य पारलौकिकं कर्तुम् Mu.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारलौकिक/ पार--लौकिक mf( ई)n. id. ib. (with सहायm. a comrade on the way to the next world)

पारलौकिक/ पार--लौकिक mf( ई)n. N. of a place where pearls are found and the pearls found there VarBr2S.

पारलौकिक/ पार--लौकिक n. things or circumstances relating to the next world MBh. Hariv.

"https://sa.wiktionary.org/w/index.php?title=पारलौकिक&oldid=294478" इत्यस्माद् प्रतिप्राप्तम्