पारावार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावारम्, क्ली, (पारं नद्यादिपरपारं आवृणो- तीति । आ + वृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) तटद्वयम् । इति मेदिनी । रे, २८१ ॥

पारावारः, पुं, (पारावारं तटद्बयं पारं अवा- रञ्च वा अस्त्यस्येति । अच् ।) समुद्रः । इत्य- मरः । १ । १० । १ ॥ (यथा, देवीभागवते । १ । ५ । ५९ । “यदल्पं कीलालं कलयितुमशक्तः स तु नरः कथं पारावाराकलनचतुरः स्यादृतमतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावार पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।1।1।4

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावार¦ m. (-रः) The ocean. n. (-रं) The near and opposite banks of a stream. E. पार the further bank, वृ to surround, with आङ् pre- fix, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावारः [pārāvārḥ], The sea, ocean; रत्नोद्भवो$पि वाणिज्यनिपुणतया पारावारतरणमकरोत् Dk.1.1; Bv.4.11. -रम् The two banks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारावार/ पारा n. the further and nearer shore , the two banks( रस्य नौः, a boat which plies from one side to the other MBh. ; रे[ib.] or र-तटे[ Cat. ] , on both banks ; 622453 र-तरणा-र्थम्ind. for bringing over from one shore to the other Kull. )

पारावार/ पारा m. the sea , ocean Prasannar. (See. पारा-पार)

पारावार/ पारा See. under 1. पार.

"https://sa.wiktionary.org/w/index.php?title=पारावार&oldid=294900" इत्यस्माद् प्रतिप्राप्तम्