पारितोषिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारितोषिकम्, त्रि, (परितोषेण लब्धं परितोषा- दागतं वा । परितोष + शैषिकष्ठक् ।) आनति- करम् । परितोषजनकद्रव्यम् । यथा, -- “ममापि चन्द्रशेखर-शरासनारोपणप्रथमवा- दिनः पारितोषिकं धारयसि ।” इति मुरारिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारितोषिक¦ mfn. (-कः-की-कं) Delighting, making happy. n. (-कं) A reward, a gratuity. E. परितोष satisfaction, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारितोषिक [pāritōṣika], a. (-की f.) [परितोषः प्रयोजनमस्य ठञ्] Pleasing, gratifying, consolatory. -कम् A present, reward; गृह्यतां पारितोषिकमिदमङ्गुलीयकम् Mk.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारितोषिक/ पारि--तोषिक mf( ई)n. ( -तोष)gratifying , satisfactory W.

पारितोषिक/ पारि--तोषिक n. a reward , gratuity Ka1v. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=पारितोषिक&oldid=295289" इत्यस्माद् प्रतिप्राप्तम्