पारिपन्थिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिपन्थिकः, पुं, (परिपन्थं पन्थानं वर्ज्जयित्वा व्याप्य वा तिष्ठति परिपन्थं हन्तीति वा । “परि- पन्थञ्च तिष्ठति ।” ४ । ४ । ३६ । इति ठक् ।) चौरः । इति हेमचन्द्रः । ३ । ४५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिपन्थिक¦ त्रि॰ पन्थानं वर्ज्जयित्वा व्याप्य वा परि-पन्थम् अव्ययीभा॰ तत्र तिष्ठति हन्ति वा ठक्
“परिपन्थञ्च तिष्ठति” पा॰ उक्तेः निपा॰ पन्थादेशः। पन्थासं वर्ज्जयित्वा व्याप्य वा

१ स्थायिनिः

२ हन्तरि चचौरे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिपन्थिक¦ m. (-कः) A robber, a thief, a highwayman. E. परि around, पथिन् the road, aff. ठक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिपन्थिकः [pāripanthikḥ], A robber, highwayman; P.IV.4.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिपन्थिक/ पारि--पन्थिक m. (fr. परि-पन्थम्)a highwayman , robber , thief. L. ( Pa1n2. 4-4 , 36 ).

"https://sa.wiktionary.org/w/index.php?title=पारिपन्थिक&oldid=500914" इत्यस्माद् प्रतिप्राप्तम्