पारिभाषिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिभाषिकम्, क्ली, (परिभाषात आगतम् । परि- भाषा + ठञ् ।) परिभाषयार्थबोधकं पदम् । यथा । तत्राधुनिकसङ्केतः परिभाषा तया अर्थ- बोधकं पदं पारिभाषिकम् । यथा शास्त्र- कारादिसङ्केतितनदीवृद्ध्यादिपदम् । इति शक्ति- वाद गदाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिभाषिक¦ त्रि॰ परिभाषात आगतः ठञ्।

१ परिभाषातःप्राप्ते

२ परिभाषारूपाधुनिकसङ्केतयुते शब्दे पु॰

३ तादृश-संज्ञायां स्त्री।
“उभयावृत्तिधर्मेण संज्ञा स्यात् पारि-भाषिकी”।
“उभयावृत्तिधर्म्मावच्छिन्नसङ्केतवती संज्ञापारिमाषिकी यथाकाशडित्थादिः सा हि द्वितीयावृत्तिनैवशब्दादिना रूपेण तदाश्रयमभिधत्ते न चाकाशादिपदस्यगगनादौ निरवच्छिन्नैव शक्तिः पटादिपदस्यापि पटादौतादृशशक्त्यापत्तेः पटे शक्तमपि पटपदं न पटत्वावच्छिश-न्नशक्तिमदित्यादिग्रहोत्तरं ततः पटत्वविशिष्टस्याननुभ-वादवश्यं तच्छक्तिरवच्छिन्नेति चेत् शब्दवति शक्तम-प्याकाशपदं न शब्दवत्त्वावच्छिन्नशक्तिमदित्येवं ग्रहद-शायामाकाशादिपदान्न शब्दवत्त्वेन गगनस्य प्रतीतिरत-[Page4316-b+ 38] स्तस्यापि शब्दवत्त्वावच्छिन्नैव तत्र शक्तिरिति विभाव-व्यताम्।
“यद्वाधुनिकसङ्केतशालित्वात् पारिभाषिकम्” यत्रार्थे यन्नामाधुनिकसङ्केतवत्तदेव तत्र पारिभाषिकंयथा पित्रादिभिः पुत्रादौ सङ्केतितं चैत्रादि यथा चशास्त्रकृद्भिः सिद्ध्यभावादौ पक्षतादि” शब्दशक्तिप्रका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिभाषिक¦ f. (-की)
1. Current, common, universally received
2. Techni- cal, (as a word.) E. परिभाषा, and ठञ् affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिभाषिक [pāribhāṣika], a. (-की f.)

Current, common, universally received; उभयावृत्तिधर्मेण संज्ञा स्यात् पारिभाषिकी Nyāya-śāstra.

Technical (as a word &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिभाषिक/ पारि--भाषिक mf( ई)n. ( -भाषा)conventional , technical Sus3r. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=पारिभाषिक&oldid=295521" इत्यस्माद् प्रतिप्राप्तम्