पारिहार्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिहार्य पुं।

करवलयः

समानार्थक:आवापक,पारिहार्य,कटक,वलय,कम्बु

2।6।107।1।2

आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्. केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका॥

पदार्थ-विभागः : आभरणम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिहार्यः [pārihāryḥ], A bracelet (आवापकः पारिहार्यः कटको वलयो$ स्त्रियाम् Ak.); Mb.5.162.162.16; भुजपाशैस्तपनीयपारिहार्यैः Bu. Ch.5.54. -र्यम् Taking, seizing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिहार्य/ पारि--हार्य m. a bracelet MBh. Ka1d. Ra1jat.

पारिहार्य/ पारि--हार्य n. taking , seizure W.

"https://sa.wiktionary.org/w/index.php?title=पारिहार्य&oldid=295798" इत्यस्माद् प्रतिप्राप्तम्