पारिहास्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिहास्यम्, क्ली, (परिहास + ष्यञ् ।) परि- हासस्य भावः । परिहासद्बारा कृतम् । यथा, श्रीभागवते । ६ । अजामिलोपाख्याने । २ । १४ । “साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥” “नन्वयं पुत्त्रनामाग्रहीत् न भगवन्नामतत्राहुः । साङ्केत्यं पुत्त्रादौ सङ्केतितम् । पारिहास्यं परि- हासेन कृतम् । स्तोभं गीतालापपूरणार्थे कृतम् । हेलनं किं विष्णुनेति सावज्ञमपि च वैकुण्ठनामोच्चारणम् ।” इति तट्टीकायां श्रीधरस्वामी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिहास्य¦ n. (-स्यं) Jest, joke, fun.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिहास्यम् [pārihāsyam], Jest, joke fun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारिहास्य/ पारि--हास्य n. ( -हास)jest , joke fun

"https://sa.wiktionary.org/w/index.php?title=पारिहास्य&oldid=295813" इत्यस्माद् प्रतिप्राप्तम्