पारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारी, स्त्री, (पारयत्यनयेति । पॄ पूर्त्तौ + णिच् + घञ् । ततो ङीष् ।) पूरः । जलसमूहः । कर्क्करी । हस्तिपादरज्जुः । इति मेदिनी । रे, ५६ ॥ पात्री । परागः । इति विश्वः ॥ (पीयतेऽत्रेति । पा + क्विप् । तद्रातीति । रा + कः । ङीष् ।) पानपात्रम् । इति त्रिकाण्डशेषः ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३७३ । “कर्पूरपारीपतितं मौरेयमिव हारितम् ॥”) दोहनपात्रम् । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारी¦ स्त्री पा--पाने रक्षणे वा सम्प॰ भावे क्विप् तां रातिरा--क गौरा॰ ङीष्।

१ जलपूरे

२ कर्कर्य्यां गलन्तिकायां

३ हस्तिपादबन्धनदामनि च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारी¦ f. (-री)
1. A rope for tying an elephant's feet.
2. A quantity of water.
3. A drinking cup.
4. A milk-pail. E. पा + क्किप्-रा-क-ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारी [pārī], 1 A rope for tying an elephant's feet.

A quantity of water.

A drinking vessel, waterjar, cup.

A milk-pail; निगृह्य पारीमुभयेन जानुनोः Śi. 12.4.

Pollen (of flowers).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारी f. a milk-pail S3is3.

पारी पारीणSee. under 1. पारand पारिण.

"https://sa.wiktionary.org/w/index.php?title=पारी&oldid=295827" इत्यस्माद् प्रतिप्राप्तम्