पारीन्द्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारीन्द्रः, पुं, (पृ पालने + कर्म्मणि इन् । पारिः पशुस्तस्य इन्द्रः ।) सिंहः । अजगरसर्पः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारीन्द्र¦ पु॰ पृ--पालने कर्मणि इण् पारिः पशुः पारिरिन्द्रइव।

१ सिंहे

२ अजग्रसर्पे च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारीन्द्र¦ m. (-न्द्रः)
1. A lion.
2. A large snake, (Boa.) E. पर another, (animal,) and इन्द्र lord, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारीन्द्रः [pārīndrḥ], 1 A lion.

A large serpent, boa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारीन्द्र m. a lion Ka1v. (See. पारिन्द्र)

पारीन्द्र m. a large snake , boa L.

"https://sa.wiktionary.org/w/index.php?title=पारीन्द्र&oldid=295861" इत्यस्माद् प्रतिप्राप्तम्