पारु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारुः, पुं, (पिबति रसानिति । पा + “वाहु- लकात् पिबतेश्च । ४ । १०१ । इत्यत्र उज्ज्वल- दत्तोक्त्या रुः ।) वह्निः । सूर्य्यः । इत्युणादि- कोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारु¦ पु॰ पिबति जले रश्मिभिः पा--क।

१ आदित्ये

२ वह्नौ च उणादि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारु¦ m. (-रुः)
1. The sun.
2. Fire. E. पा or nourish, Una4di aff. रु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारुः [pāruḥ], 1 The sun.

A Fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारु m. = पेरु, the sun Un2. iv , 101 Sch.

पारु m. fire L.

"https://sa.wiktionary.org/w/index.php?title=पारु&oldid=295890" इत्यस्माद् प्रतिप्राप्तम्