पारुष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारुष्यम्, क्ली, (परुषस्य भावः । परुष + ष्यञ् ।) अप्रियभाषणम् । तत्पर्य्यायः । अभिवादः २ । इत्यमरः । १ । ६ । १४ ॥ तत्तु चतुर्व्विधवाङ्मय- पापान्तर्गतपापघिशेषः । यथा, -- “पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः । असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्व्विधम् ॥” इति तिथ्यादितत्त्वम् ॥ परुषत्वम् । दुर्व्वाक्यम् । इति मेदिनी । ये, ९४ ॥ इन्द्रस्य वनम् । इति विश्वः ॥ अगुरु । इति शब्दचन्द्रिका ॥

पारुष्यः, पुं, (परुषस्य भावः पारुष्यं दुर्व्वाक्यं तदिव नीतिवाक्यमस्ति अस्यास्मिन् वा इत्यच् ।) बृहस्पतिः । इति मेदिनी । ये, ९४ ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारुष्य नपुं।

अप्रियवचः

समानार्थक:पारुष्य,अतिवाद

1।6।14।1।1

पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः। यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारुष्य¦ न॰ परुषस्य भावः परुषि भबो वा ष्यञ्।

१ निष्ठु-रत्वे

२ दुर्वाक्ये च मेदि॰।

३ इन्द्रवने विश्वः

४ अगुरुच-न्दने शब्दच॰

५ वृहस्पतौ पु॰ मेदि॰।

६ विरुद्धाचरणेदण्डपारुष्यशब्दे

३५

३४ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारुष्य¦ n. (-ष्यं)
1. Abuse, reproach, scurrilous, opprobrious or un- friendly speech.
2. The property of harshness, &c. in speaking.
3. The forest or grove of INDRA.
4. Aloe wood or Agallochum.
5. Severity, violence, either in word or deed, as वाक्षारुष्यं defama- tion, abuse, or violence words, and दण्डपारुष्यं personal injury, assault or violence of blows. m. (-ष्यः) A name of VRIHASPATI. E. परुष harsh, contumelious, &c. aff. ष्यञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारुष्यम् [pāruṣyam], [परुषस्य भावः ष्यञ्]

Roughness, ruggedness, hardness.

Harshness, cruelty, unkindness (as of disposition).

Abusive language, abuse, reproach, scurrilous language, insult; Bg.16.4; Y.2.12,72; हिंसा तदभिमानेन दण्ड्यपारुष्ययोर्यथा । वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ Bhāg.7.1.23.

Violence (in word or deed); Ms.7.48,51;8.6,72.

The garden of Indra.

Aloe-wood. -ष्यः An epithet of Brihaspati.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारुष्य n. (fr. परुष)roughness Sus3r. (See. त्वक्-प्)

पारुष्य n. shagginess , dishevelled state (of the hair) Subh.

पारुष्य n. harshness ( esp. of language) , reproach , insult (also pl. ) AV. etc.

पारुष्य n. violence (in word or deed ; See. दण्ड-प्, वाक्-प्)

पारुष्य n. squalor MW.

पारुष्य n. the grove of इन्द्रL. (also -कDivyA7v. )

पारुष्य n. aloe wood L.

पारुष्य m. N. of बृहस्-पति, the planet Jupiter L.

"https://sa.wiktionary.org/w/index.php?title=पारुष्य&oldid=295934" इत्यस्माद् प्रतिप्राप्तम्