सामग्री पर जाएँ

पार्थसारथि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थसारथि¦ पु॰

६ त॰।

१ श्रीकृष्णे

२ मीमांसाग्रन्थकारकेमिश्रोपाधिके विद्वद्भेदे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थसारथि/ पार्थ--सारथि m. " अर्जुन's charioteer " , N. of कृष्णRTL. 107

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is कृष्ण. Br. III. ३६. ३८.

"https://sa.wiktionary.org/w/index.php?title=पार्थसारथि&oldid=432538" इत्यस्माद् प्रतिप्राप्तम्