पार्थिवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिवः, पुं, (पृथिव्या ईश्वरः ।) पृथिवी + “तस्येश्वरः ।” ५ । १ । ४२ । इति अञ् ।) राजा । इत्यमरः ॥ (यथा, मनुः । २ । १३९ । “तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ । राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥” वत्सरविशेषः । यथा, -- “बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने । सौराष्ट्रलाटदेशे च पार्थिवे नात्र संशयः ॥” इति चिन्तामणिधृतवचनम् ॥ पृथिव्या अयं इत्यण् ।) शरावः । इति त्रिकाण्डशेषः ॥ (पृथिव्या विकार इति । “सर्व्व- भूमिपृथिवीभ्यामणञौ ।” ५ । १ । ४१ । इत्यञ् ।) पृथिवीविकृतौ, त्रि । इति मेदिनी ॥ (यथा, भागवते । १ । २ । २४ । “पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ॥” पृथिव्या निमित्तं संयोग उत्पातो वा ॥ पृथिवीसम्बन्धिनि, त्रि । यदुक्तम् । “मधुमत् पार्थिवं रजः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पार्थिवः&oldid=148500" इत्यस्माद् प्रतिप्राप्तम्