पार्श्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वम्, क्ली, पुं, (स्पृश्यते इति । स्पृश + “स्पृशेः श्वण्शुनौ पृ च ।” उणां ५ । २७ । इति श्वण् पृ-आदेशश्च ।) कक्षाधोभागः । इत्यमरः । २ । ६ । ७९ ॥ पाश इति भाषा ॥ (यथा, शुश्रुते चिकित्सितस्थाने । ३६ अध्याये । “तिर्य्यक् प्रणिहिते नेत्रे तथा पार्श्वावपीडिते ॥” यथा, शकुन्तलायाम् १ अङ्के । “न मे दूरे किञ्चित् क्षणमपि न पार्श्वे रथ- जवात् ॥”)

पार्श्वम्, क्ली, (स्पृश + श्वण् धातोः पृ-आदेशश्च ।) चक्रोपान्तम् । (पर्शूनां समूहः । अण् ।) पर्शुगणः । पार्श्वास्थिसमूहः । इति मेदिनी ॥ (अनृजुरुपायः । इति सिद्धान्तकौमुदी ॥)

पार्श्वः, पुं, जिनः । (अयमेव जैनागमोक्तत्रयो- विंशतीर्थङ्करः । अस्य पिता विश्वसेनः माता च ब्रह्मी । यदुक्तं पार्श्वनाथचरित्रे । १० । ७१ । “श्रीलश्रीपार्श्वतीर्थेशो विश्वसेननृपालये । ब्रह्मीगर्भे जगन्नाथोऽवतरिष्यति मुक्तये ॥” तथा च तत्रैव । ११ । ३९ । “विश्वसेनपतेर्ब्रह्म्याः सद्गर्भेऽवतरिष्यति । श्रीपार्श्वनाथ एवाद्यतीर्थकर्त्ता जगद्गुरुः ॥” हेमचन्द्राचार्य्यादिमते तु अस्य पितृनाम अश्व- सेनः मातृनाम वामा ॥ * ॥ अस्य जन्मकालादिर्यथा तत्रैव । ११ । ४५ -- ४६, ९६ -- ९७ । “वैशाखकृष्णपक्षस्य द्वितीयायां निशात्यये । विशाखर्क्षे सुलग्नादौ सुमुहूर्त्ते सुरेश्वरः ॥ अवतीर्णो दिवश्च्युत्त्वा भुक्त्वा भोगान् सुनिर्म्मले । राज्ञ्या गर्भे निरौपम्ये शुद्धस्फाटिकसन्निभे ॥” “नवमे मासि संपूर्णे पौषे मासि वृषोदयात् । कृष्णपक्षेनिले योगे शुभे एकादशीतिथौ ॥ शुभलग्नमुहूर्त्तादौ सुषुवेऽतिसुखेन सा । सती देवकुमारीभिः सेव्या तीर्थङ्करं सुतम् ॥” बाल्यकाले एवास्य वैराग्योत्पत्तिर्जाता । ततोऽसौ संसारासक्तिं तुच्छीकृत्य गृहादिकं विहाय वनं प्रस्थितवान् । एतत्प्रचलितमतं यथा, तत्रैव । १४ । ७८ -- ९० । “मिथ्यात्वेनाविरत्या च प्रमादेन कषायतः । दुष्टयोगेन मूढानां महापापं प्रजायते ॥ पञ्चाग्निसाधनेनैव पृथिव्याद्यंगिराशयः । म्रियते षडविधः सर्व्वदिक्षु तत्तापसो भृशम् । जीवघातेन घोराघं तस्य पाकेन दुर्गतिः । जायते च महद्दुःखं तापसानां जडात्मनाम् ॥ भावमोक्षः स विज्ञेयः कर्म्ममोचनहेतुकृत् ॥ समस्तकर्म्मदेहाद्यदैवात्मा जायते पृथक् । तदैव द्रव्यमोक्षः स्यादनन्तगुणदायकः ॥ आपादमस्तकान्तं यथा बद्धो बन्धनैर्दृढैः । मोचनाल्लभते सौख्यं तथा मुक्तो विधेः क्षयात् ॥ तस्मात् कर्म्मातिगो जीव एरण्डादिकबीजवत् । समयेन व्रजेदूर्द्ध्वं यावल्लोकाग्रमस्तकम् ॥ तत्रैवास्थानिरावाधः सोग्रे गमनवर्ज्जितः । सिद्धो धर्म्मोऽस्ति कायाभावादनन्तसुखा- ब्धिगः ॥ तत्र भुक्ते निरावाधं स्वात्मजं विषयातिगम् । वृद्धिह्रासव्यपेतं स सिद्धः शुद्धो महान् सुखम् ॥ दुःखातीतं निरौपम्यं शाश्वतं मुखसम्भवम् । अवन्तं परमं ह्यन्यद्द्रव्यानप्रेक्षमेव हि ॥ यद्देवमनुजैः सर्व्वैः सुखं त्रैलोक्यगोचरम् । भुक्तं तस्मादनन्तं तज्जायते परमेष्ठिनाम् ॥ एकेन समयेनैव भूषितानां गुणाष्टकैः । नित्यानामशरीराणां सर्व्वोत्कृष्टं व्ययच्युतम् ॥ इति विविधविभागैः सप्ततत्त्वानि मुक्त्यै दृगवगमसुवीजानि प्ररूप्यात्मवान् यः । परमुदमपि भव्यानाञ्चकार स्वबीजै- रमृतपरमतुल्यैर्मेऽत्र दद्यात् स्वशक्तिम् ॥ पार्श्वः सर्व्वसुखाकरोऽसुखहरः पार्श्वं श्रिता धर्म्मिणः पार्श्वेणाशु समाप्यतेऽमरपदं पार्श्वाय मूर्द्ध्व्ना नमः । पार्श्वान्नास्ति हितङ्करो भवभृतां पार्श्वस्य मुक्तिः प्रिया पार्श्वे चित्तमहं दधेऽखिलचिदे मां पार्श्व ! पार्श्वं नय ॥” इति श्रीपार्श्वनाथचरित्रे २० सर्गः ॥ * ॥) सनिकृष्टे, त्रि । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्व पुं-नपुं।

कक्षयोरधोभगः

समानार्थक:पार्श्व

2।6।79।1।3

बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः। मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः॥

पदार्थ-विभागः : अवयवः

पार्श्व नपुं।

पर्शुकानां_समूहः

समानार्थक:पार्श्व

3।2।41।2।1

हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम्. द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात्.।

पदार्थ-विभागः : समूहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्व¦ पु॰ न॰ स्पृश--श्वण् धातोः पृ--च।

१ कक्षाधोभागेअमरः

२ समीपे च। पर्शूनां पार्श्वासथ्नां समूह पर्शू-अण। पर्शूसमूहे न॰ मेदि॰

४ जिने पु॰

५ सन्निकृष्टेत्रि॰ हेमच॰।

६ अनृजूपाये शाठ्ये सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्व¦ mfn. (-र्श्वः-र्श्वा-र्श्वं) Near, proximate, by the side of. mn. (-र्श्वः-र्श्वं)
1. A side, the part of the body below the armpit.
2. The curve or circumference of a wheel.
3. Side of any square figure. n. (-र्श्वं)
1. A multitude of ribs, the thorax.
2. A fraudulent or crooked expedient. m. (-र्श्वः) The twenty-third Jina or Jaina pontiff. E. स्पृश् to touch, श्वण् Una4di aff., and पृ substituted for the root; or पर्शु a rib, aff. अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्व [pārśva], a. Near, proximate. -र्श्वः, -र्श्वम् [पर्शूनां समूहः]

The part of the body below the arm-pit, the region of the ribs; वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इव स्थितः Mb.3. 126.27; शयने सन्निषण्णैकपार्श्वाम् Me.91.

The side, flank (in general) (of animate or inanimate objects), पिठरं क्वथदतिमात्रं निजपार्श्वानेव दहतितराम् Pt.1.324.

Vicinity.

Ved. A curved knife. -र्श्वः An epithet of the twentythird Tīrthaṅkar of the Jainas.

र्श्वम् A multitude of ribs.

A fraudulent expedient, a dishonourable means.

The extremity of the fore-axle of a wheel. (पार्श्वम् is used adverbially in the sense of 'near to', 'by the side of', 'towards'; केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते Ś.7.8; so पार्श्वात् 'from the side of, away, from'; पार्श्वे 'near', 'at hand', 'at the side'; नमे दूरे किंचित् क्षणमपि न पार्श्वे रथजवात् Ś.1.9; Bh.3.37.)-Comp. -अनुचरः an attendant, a servant; विसृष्टपार्श्वानु- चरस्य तस्य R.2.9. -अपवृत्त a. bent on one side (one of the defects of diamonds); Kau. A.2.11.29. -अस्थिःn. a rib. -आयात a. one who has come very near.-आर्तिः f. pain in the side, pleurisy. -आसन्न a. sitting or standing by the side. -उदरप्रियः a crab. -उपपीडम्ind. (to laugh) so as to hold one's sides. -ग, -गम, -चर, -स्थित a. being close to, standing by the side of.-गः an attendant, a servant; व्यादिदेश गणशो$थ पार्श्वगान् कार्मुकाभिहरणाय मैथिलः R.11.43. -गतः a.

being at the side, being near or close to, attending upon.

sheltered. -चरः a servant, an attendant; विपिने पार्श्वचरैर- लक्ष्यमाणः R.9.72;14.29. -दः an attendant, a servant.-देशः the side (of the human body), the ribs. -नाथः the Jaina pontiff. the 23 rd Tīrthaṅkara (Mar. पारस- नाथ).

परिवर्तनम् turning round from one side to the other in a bed.

N. of a festival on the twelfth day of the first half of Bhādrapada (when Viṣṇu is supposed to turn upon the other side in his sleep).-भागः the side or flank. -मण्डलिन् m. N. of a particular posture in dancing. -मानी the longer side of an oblong. -वक्त्रः an epithet of Mahādeva. -वर्तिन् a.

being by the side, attending, waiting upon.

adjacent. (-m.)

an attendant; भूयः स भूतेश्वरपार्श्ववर्ती किंचिद् विहस्यार्थपतिं बभाषे R.2.46.

a companion, associate; अमुना ननु पार्श्ववर्तिना Ku.4.29. -शय a.

sleeping on the side.

sleeping by the side.

शूलः, लम् a shooting pain in the side.

pleurisy. -सूत्रकः a kind of ornament. -स्थ a. being at the side, near, close, proximate; सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते Bh.

(स्थः) a companion.

an assistant of a stagemanager; cf. पारिपार्श्वक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्व n. (rarely m. g. अर्धर्चा-दि; ifc. f( आ). fr. 1. पर्शु)the region of the ribs( pl. the ribs) , side , flank (either of animate or inanimate objects) RV. etc.

पार्श्व n. the side = nearness , proximity (with gen. or ifc. ; अयः, on both sides ; अम्, aside , towards ; ए, at the side , near [ opp. to दुर-तस्] ; आत्, away , from ; by means of , through) MBh. Ka1v. etc.

पार्श्व n. a curved knife S3Br.

पार्श्व n. a side of any square figure W.

पार्श्व n. the curve or circumference of a wheel ib.

पार्श्व n. (only)a multitude of ribs , the thorax W.

पार्श्व n. the extremity of the fore-axle nearest the wheel to which the outside horses of a four-horse chariot are attached L.

पार्श्व n. a fraudulent or crooked expedient L.

पार्श्व m. the side horse on a chariot MBh.

पार्श्व m. N. of an ancient Buddhist teacher

पार्श्व m. (with जैनs) N. of the 23rd अर्हत्of the present अव-सर्पिणीand of his servant

पार्श्व m. ( du. )heaven and earth L.

पार्श्व mfn. near , proximate(See. comp. below).

पार्श्व See. col. 1.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्व पु.
(न.) वसाहोम में चम्मच में स्थित वसा को चलाने के लिए प्रयुक्त उपकरण, आप.श्रौ.सू. 7.25.4 (पशु); वि. (सप्त.) दोनों तरफ का नैकट्य, श.ब्रा. 1०.6.4.1; 1०.6.5.3; 12.2.4.13।

"https://sa.wiktionary.org/w/index.php?title=पार्श्व&oldid=479239" इत्यस्माद् प्रतिप्राप्तम्