पार्श्वः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वः, पुं, जिनः । (अयमेव जैनागमोक्तत्रयो- विंशतीर्थङ्करः । अस्य पिता विश्वसेनः माता च ब्रह्मी । यदुक्तं पार्श्वनाथचरित्रे । १० । ७१ । “श्रीलश्रीपार्श्वतीर्थेशो विश्वसेननृपालये । ब्रह्मीगर्भे जगन्नाथोऽवतरिष्यति मुक्तये ॥” तथा च तत्रैव । ११ । ३९ । “विश्वसेनपतेर्ब्रह्म्याः सद्गर्भेऽवतरिष्यति । श्रीपार्श्वनाथ एवाद्यतीर्थकर्त्ता जगद्गुरुः ॥” हेमचन्द्राचार्य्यादिमते तु अस्य पितृनाम अश्व- सेनः मातृनाम वामा ॥ * ॥ अस्य जन्मकालादिर्यथा तत्रैव । ११ । ४५ -- ४६, ९६ -- ९७ । “वैशाखकृष्णपक्षस्य द्वितीयायां निशात्यये । विशाखर्क्षे सुलग्नादौ सुमुहूर्त्ते सुरेश्वरः ॥ अवतीर्णो दिवश्च्युत्त्वा भुक्त्वा भोगान् सुनिर्म्मले । राज्ञ्या गर्भे निरौपम्ये शुद्धस्फाटिकसन्निभे ॥” “नवमे मासि संपूर्णे पौषे मासि वृषोदयात् । कृष्णपक्षेनिले योगे शुभे एकादशीतिथौ ॥ शुभलग्नमुहूर्त्तादौ सुषुवेऽतिसुखेन सा । सती देवकुमारीभिः सेव्या तीर्थङ्करं सुतम् ॥” बाल्यकाले एवास्य वैराग्योत्पत्तिर्जाता । ततोऽसौ संसारासक्तिं तुच्छीकृत्य गृहादिकं विहाय वनं प्रस्थितवान् । एतत्प्रचलितमतं यथा, तत्रैव । १४ । ७८ -- ९० । “मिथ्यात्वेनाविरत्या च प्रमादेन कषायतः । दुष्टयोगेन मूढानां महापापं प्रजायते ॥ पञ्चाग्निसाधनेनैव पृथिव्याद्यंगिराशयः । म्रियते षडविधः सर्व्वदिक्षु तत्तापसो भृशम् । जीवघातेन घोराघं तस्य पाकेन दुर्गतिः । जायते च महद्दुःखं तापसानां जडात्मनाम् ॥ भावमोक्षः स विज्ञेयः कर्म्ममोचनहेतुकृत् ॥ समस्तकर्म्मदेहाद्यदैवात्मा जायते पृथक् । तदैव द्रव्यमोक्षः स्यादनन्तगुणदायकः ॥ आपादमस्तकान्तं यथा बद्धो बन्धनैर्दृढैः । मोचनाल्लभते सौख्यं तथा मुक्तो विधेः क्षयात् ॥ तस्मात् कर्म्मातिगो जीव एरण्डादिकबीजवत् । समयेन व्रजेदूर्द्ध्वं यावल्लोकाग्रमस्तकम् ॥ तत्रैवास्थानिरावाधः सोग्रे गमनवर्ज्जितः । सिद्धो धर्म्मोऽस्ति कायाभावादनन्तसुखा- ब्धिगः ॥ तत्र भुक्ते निरावाधं स्वात्मजं विषयातिगम् । वृद्धिह्रासव्यपेतं स सिद्धः शुद्धो महान् सुखम् ॥ दुःखातीतं निरौपम्यं शाश्वतं मुखसम्भवम् । अवन्तं परमं ह्यन्यद्द्रव्यानप्रेक्षमेव हि ॥ यद्देवमनुजैः सर्व्वैः सुखं त्रैलोक्यगोचरम् । भुक्तं तस्मादनन्तं तज्जायते परमेष्ठिनाम् ॥ एकेन समयेनैव भूषितानां गुणाष्टकैः । नित्यानामशरीराणां सर्व्वोत्कृष्टं व्ययच्युतम् ॥ इति विविधविभागैः सप्ततत्त्वानि मुक्त्यै दृगवगमसुवीजानि प्ररूप्यात्मवान् यः । परमुदमपि भव्यानाञ्चकार स्वबीजै- रमृतपरमतुल्यैर्मेऽत्र दद्यात् स्वशक्तिम् ॥ पार्श्वः सर्व्वसुखाकरोऽसुखहरः पार्श्वं श्रिता धर्म्मिणः पार्श्वेणाशु समाप्यतेऽमरपदं पार्श्वाय मूर्द्ध्व्ना नमः । पार्श्वान्नास्ति हितङ्करो भवभृतां पार्श्वस्य मुक्तिः प्रिया पार्श्वे चित्तमहं दधेऽखिलचिदे मां पार्श्व ! पार्श्वं नय ॥” इति श्रीपार्श्वनाथचरित्रे २० सर्गः ॥ * ॥) सनिकृष्टे, त्रि । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=पार्श्वः&oldid=148520" इत्यस्माद् प्रतिप्राप्तम्