पार्श्वक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वकः, त्रि, (अनृजुरुपायः पार्श्वं तेन अन्वि- च्छति अर्थानिति । “पार्श्वेनान्विच्छति ।” ५ । २ । ७५ । इति कन् ।) शाठ्येन विभवान्वेषी । यथा, -- “कुसृत्या विभवान्वेषी पार्श्वकः सन्धिजीवकः ॥” इति हेमचन्द्रः ॥ स्वार्थे के पार्श्वार्थोऽपि । (यथा, याज्ञवल्क्ये । ३ । ८९ । “तन्मूले द्वे ललाटाक्षिगण्डे नासाघनास्थिका । पार्श्वकास्थालकैः सार्द्धमर्व्वुदैश्च द्बिसप्ततिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वक¦ त्रि॰ पार्श्वेन अनृजूपायेन शाठ्येनान्विच्छति कन्। शाठ्येनान्विच्छायुक्ते।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वकः [pārśvakḥ], (-की f.) A swindler, pilferer, thief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वक m. a rib Ya1jn5.

पार्श्वक n. a by-way , dishonest means Hcat.

पार्श्वक mfn. one who seeks wealth or other objects by indirect or side means Pa1n2. 5-2 , 75.

"https://sa.wiktionary.org/w/index.php?title=पार्श्वक&oldid=296674" इत्यस्माद् प्रतिप्राप्तम्