पार्श्वग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वग/ पार्श्व--ग mfn. going at a person's side , accompanying , being in close proximity to( gen. or comp. ) , an attendant

पार्श्वग/ पार्श्व--ग m. pl. attendants , retinue , Ka1v. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=पार्श्वग&oldid=296682" इत्यस्माद् प्रतिप्राप्तम्