पार्श्वनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वनाथ¦ पु॰ परेशनाथे जैनदेवभेदे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वनाथ/ पार्श्व--नाथ m. N. of a जैनteacher (predecessor of महा-वीर) MWB. 530

"https://sa.wiktionary.org/w/index.php?title=पार्श्वनाथ&oldid=296746" इत्यस्माद् प्रतिप्राप्तम्