पार्श्वास्थि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वास्थि, क्ली, (पार्श्वस्य अस्थि ।) शरीर- पार्श्वस्थितास्थि । पा~जरा इति भाषा । तत्- पर्य्यायः । पर्शुका २ । इत्यमरः । २ । ६ । ६९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वास्थि¦ न॰

६ त॰। देहपार्श्वस्थिते अस्थ्नि (पां जर) अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वास्थि¦ n. (-स्थि) A rib. E. पार्श्व the side, and अस्थि a bone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्श्वास्थि/ पार्श्वा n. " -sside-bone " , a rib Sa1y.

"https://sa.wiktionary.org/w/index.php?title=पार्श्वास्थि&oldid=296954" इत्यस्माद् प्रतिप्राप्तम्