पार्ष्णिग्राह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णिग्राहः, पुं, (पार्ष्णिं सैन्यपृष्ठं गृह्णातीति । ग्रह + अण् ।) पृष्ठतः शत्रुः । शत्रुजयोद्यतस्य विजिगीषोस्तत्शत्रुपक्षपातेन पार्ष्णिं पश्चात् पदं गृह्णाति याति यः । इत्यमरभरतौ ॥ (यथा, मनुः । ७ । २०७ । “पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णिग्राह पुं।

पृष्ठतो_वर्तमानः_राजा

समानार्थक:पार्ष्णिग्राह

2।8।10।1।2

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः। रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णिग्राह¦ पु॰ पार्ष्णिं पृष्ठपदं गृह्णाति अण्। विजयार्थजिगमिषोः पश्चात्पदग्राहिणि पृष्ठस्थे

१ शत्रौ

२ द्वादशरा-जचक्रमध्ये पृष्ठस्थायिनृपे च अरिशब्दे

३५

५ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णिग्राह¦ m. (-हः)
1. An enemy in the rear.
2. A commander in the rear of his army or reserve.
3. An ally who supports a prince. E. पार्ष्णि the rear, and ग्राह who takes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्ष्णिग्राह/ पार्ष्णि--ग्राह mfn. attacking in the rear

पार्ष्णिग्राह/ पार्ष्णि--ग्राह mfn. " heel-catcher " , an enemy in the rear or a commander in the rear of an army (applied also to hostile planets) Mn. MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the neighbour in the rear of the king's enemy; attacking him gives a good occasion to the king to start aggression; a king whose rear is not clear is not to engage in an aggressive expedition; फलकम्:F1: M. २४०. 2, 4;फलकम्:/F शिव was to बृहस्पति during the तारका war; फलकम्:F2: Br. III. ६५. ३२.फलकम्:/F विशन्ग in भण्ड's war; फलकम्:F3: Ib. IV. २५. १४.फलकम्:/F उशन acted to Soma, as in the तारकामय war. फलकम्:F4: Vi. IV. 6. १२.फलकम्:/F [page२-322+ ३१]

"https://sa.wiktionary.org/w/index.php?title=पार्ष्णिग्राह&oldid=432558" इत्यस्माद् प्रतिप्राप्तम्