पाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाल, क रक्षे । इति कविकल्पद्रुमः (चुरां-परं- सकं-सेट् ।) क, पालयति । ह्नस्ववतैवेष्टसिद्धे दीर्घिणोऽपि पाठः । कानुबन्धानामिदनुबन्धवत् ञेरनित्यतां बोधयति । तेन पालति पलति इत्यपि सिद्धम् । इति दुर्गादासः ॥

पालः, पुं, (पालयतीव निंष्ठीवनादिकमिति । पालि + अच् ।) पतद्ग्रहः । इति हेमचन्द्रः ॥ पिक्दान् इति भाषा ॥ पालके, त्रि । यथा, -- “दिवावक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥” इति मनुः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाल¦ रक्षणे चु॰ उभ॰ सक॰ सेट्। पालयति ते अपीपलत् त।

पाल¦ त्रि॰ पालयति पाल--अच्।

१ रक्षके
“पालदोषविनाशेच पाले दण्डो विधीयते” इति स्मृतिः। भावे अच्।

२ रक्षणे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाल¦ r. 1st and 10th cls. (पालयति-ते) To guard, to preserve or protect. चु० उभ० सक-सेट् |

पाल¦ mfn. (-लः-ली-लं) Who or what guards or preserves. m. (-लः)
1. A nourisher, a protector.
2. A spitting-pot.
3. A herdsman.
4. A king. f. (-ली)
1. The sharp edge of a sword.
2. A woman with a beard.
3. A louse.
4. A line, a row or range.
5. A pot, a boiler. E. पाल् to nourish, aff. अच्; ङीष् added; also with इ aff. पालि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालः [pālḥ], 1 [पाल्-अच्] A protector, guardian, keeper; as in गोपालः, वृष्णिपालः, &c.

A herdsman; विवादः स्वामि- पालयोः Ms.8.5,229,24.

A kind; अहो अधर्मः पालानाम् Bhāg.1.18.33.

A spitting-pot.

ली A herdsman's wife; Mb.5.

An oblong pond. -Comp. -घ्नः a mushroom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाल m. ( ifc. f( आ). )a guard , protector , keeper R. Hariv.

पाल m. a herdsman Mn. Gaut. Ya1jn5. MBh.

पाल m. protector of the earth , king. prince BhP.

पाल m. (also n. )a spitting spittoon (as " recipient " ?) L.

पाल m. N. of a serpent-demon of the race of वासुकिMBh.

पाल m. of a prince Cat.

पाल m. (with भट्ट)N. of an author ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀLA : A serpent born of the race of Vāsuki. This serpent committed suicide at the Sarpasatra of Jana- mejaya. (Śloka 51, Chapter 57, Ādi Parva).


_______________________________
*6th word in right half of page 546 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पाल&oldid=500919" इत्यस्माद् प्रतिप्राप्तम्