सामग्री पर जाएँ

पालङ्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्कः, पुं, (पाल रक्षणे + सम्पदादित्वात् क्विप् । तेन अङ्क्यते इति । अङ्क + घञ् ।) शल्लकी । शाकभेदः । पालङ् इति भाषा । प्राजिपक्षी । इति मेदिनी । के, ११७ ॥ वाज इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्क¦ पु॰ पाल--सम्प॰ क्विप् पाला अङ्क्यते अङ्क--घञ्। (पालङ)

१ शाकभेदे अमरः। स्त्रीत्वमपि स्त्रियां ङीष्। अत्रैव
“पालङ्की कथिता रूक्षा वातादित्रयबन्धनुत्राजवल्लभः

२ कुन्दुरुवृक्षे स्त्री अमरः गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्क¦ m. (-ङ्कः)
1. The olibanum tree, (Boswellia thurifera.)
2. A sort of beet root, (Peta bengalensis.)
3. A hawk. f. (-ङ्की) Incense, the resin of the olibanum; also पालङ्क्या। E. पाल nourishing, अङ्क what goes or gives, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्कः [pālaṅkḥ], 1 The olibanum tree.

A hawk -ङ्की Incense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्क m. (only L. )Boswellia Thurifera

पालङ्क m. a species of bird

पालङ्क mf( ई). Beta Bengalensis (also किकाBhpr. )

"https://sa.wiktionary.org/w/index.php?title=पालङ्क&oldid=297304" इत्यस्माद् प्रतिप्राप्तम्