पालङ्की

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्की, स्त्री, (पालङ्क + गौरादित्वात् ङीष् ।) कुन्दुरुनामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२१ ॥ शाकभेदः । पालङ् इति भाषा ॥ (यथा, सुश्रुते चिकित्सितस्थाने ६ अध्याये । “यथादोषशाकैर्व्वास्तूकतन्तूलीयकजीवन्त्युपोदि- काश्ववलावालमूलकपालङ्क्यसनचिल्लीचुच्चुकला- यवल्लीभिरन्यैर्व्वा ॥”) अस्या गुणाः । कफपित्त- वातविवन्धनाशित्वम् । रूक्षत्वञ्च । इति राज- वल्लभः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्की f. gum olibanum , incense L.

"https://sa.wiktionary.org/w/index.php?title=पालङ्की&oldid=297314" इत्यस्माद् प्रतिप्राप्तम्