सामग्री पर जाएँ

पालङ्क्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्क्यम्, क्ली, (पालङ्क + स्वार्थे ष्यञ् ।) शाक- भेदः । पालङ् इति भाषा ॥ तत्पर्य्यायः । पलक्या २ मधुरा ३ क्षुरपत्रिका ४ सुपत्रा ५ स्निग्धपत्रा ६ ग्रामीणा ७ ग्राम्यवल्लभा ८ । अस्य गुणाः । ईषत् कटुत्वम् । मधुरत्वम् । पथ्य- त्वम् । शीतलत्वम् । रक्तपित्तहरत्वम् । ग्राहि- त्वम् । परमतर्पणत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्क्य¦ न॰ पालङ्क + स्वार्थेष्यञ्। (पालङ्)

१ शाके राजनि

२ कुन्दरौ स्त्री अमरः।
“पालङ्क्या वातला शीता श्लेष्मलाभेदिनी गुरुः। विष्टम्मिनी मदश्वासपित्तरक्तविषापहा” भावप्र॰।

२ श्येनखगे मेदि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालङ्क्य nf. incense Sus3r.

पालङ्क्य n. Beta Bengalensis Bhpr.

"https://sa.wiktionary.org/w/index.php?title=पालङ्क्य&oldid=297319" इत्यस्माद् प्रतिप्राप्तम्