पालन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालनम्, क्ली, (पाल्यतेऽनेनेति । पालि + “करणा- धिकरणयोश्च ।” ३ । ३ । ११७ । इति ल्युट् ।) सद्यःप्रसूताया गोः क्षीरम् । इति शब्द- चन्द्रिका ॥ (पाल रक्षणे + भावे ल्युट् ।) रक्षणम् । यथा, “अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्म्मः ॥” इति मिताक्षरा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालन¦ न॰ पाल--भावे ल्युट्।

१ रक्षणे करणे ल्युट्। सद्यः-प्रसूतायाः गोः क्षीरे पेयूषे शब्दचन्द्रिका। तत्क्षी[Page4321-a+ 38]{??} रस्य पानद्वारा वत्मपालनकरत्वात् तथाभूतत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालन¦ n. (-नं)
1. Preserving, guarding, protecting, cherishing, nourishing.
2. The milk of a cow that has recently calved. E. पाल् to nourish, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालन [pālana], a. [पाल्-भावे ल्यु ल्युट् वा] Protecting, guarding &c.; Ki.1.1.

नम् Protecting, guarding, nourishing, cherishing, fostering; लब्ध˚ R.19.3; so प्रजा˚, क्षिति˚, &c.

Maintaining, observing, keeping (as a promise, vow &c.)

The milk of a cow that has recently calved.

the sharpening (of arms); शस्त्राणां पालनं ज्ञानं Mb.12.59.46 (com. शस्त्राणां पालनं तीक्ष्णीकरणम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालन mf( ई)n. guarding , nourishing( नी जननीf. a foster-mother) Ma1rkP.

पालन n. the act of guarding , protecting , nourishing , defending Mn. MBh. etc.

पालन n. maintaining , keeping , observing MBh. Ka1v. etc.

पालन n. the milk of a cow that has recently calved L. (623165 -कर्मन्n. superintendence S3ak. ; 623165.1 -वृत्तिf. a partic. manner of subsistence Baudh. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pālana  : nt. (sg.): Name of a Varṣa.

It is the fourth in a cluster of seven Varṣas of the Kuśadvīpa which is situated to the north of Jambhudvīpa (uttareṣu ca…dvīpeṣu) 6. 13. 1; (caturthaṁ pālanaṁ smṛtam/…saptaite varṣapuñjakāḥ) 6. 12. 12-13; for the description of the people which is common to all the Varṣas of the Kuśadvīpa (6. 13. 14-15) see Audbhida.


_______________________________
*1st word in left half of page p785_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pālana  : nt. (sg.): Name of a Varṣa.

It is the fourth in a cluster of seven Varṣas of the Kuśadvīpa which is situated to the north of Jambhudvīpa (uttareṣu ca…dvīpeṣu) 6. 13. 1; (caturthaṁ pālanaṁ smṛtam/…saptaite varṣapuñjakāḥ) 6. 12. 12-13; for the description of the people which is common to all the Varṣas of the Kuśadvīpa (6. 13. 14-15) see Audbhida.


_______________________________
*1st word in left half of page p785_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पालन&oldid=445740" इत्यस्माद् प्रतिप्राप्तम्