पालि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिः, स्त्री, (पल्यते पाल्यते इति । पल पालने + “बाहुलकात् शलतिपलतिभ्याञ्च ।” ४ । १२९ । इत्युज्ज्वलदत्तोक्त्या इण् ।) कर्णलताग्रम् । (यथा, “यस्य पालिद्वयमपि कर्णस्य न भवेदिह । कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्द्धयेत् ॥ बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् । आभ्यन्तरायां दीर्घायां बाह्यसन्धिरुदाहृतः ॥ एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च या । तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ॥ गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता । कर्णपालिमपालेस्तु कुर्य्यान्निर्ल्लिख्य शास्त्रवित् ॥” “कर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत ! । कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः ॥ द्विधा वाप्यथ संसृष्टाः कुर्व्वन्ति विविधा रुजः । विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके ॥ दाहविस्फोटजननं शोफः पाकश्च पैत्तिके । कण्डूः सश्वयथुः स्तम्भो गुरुत्वञ्च कफात्मके ॥ यथादोषञ्च संशोध्य कुर्य्यात्तेषां चिकित्सितम् । स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः ॥ मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा । य एवं वेत्ति दोषाणां चिकित्सां कर्त्तुमर्हति ॥ अत ऊर्द्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् । उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम् ॥ अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा । स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम् ॥ अपामार्गः सर्ज्जरसः पाटलालकुचत्वचौ । उत्पाटके प्रलेपः स्यात् तैलमेभिश्च पाचयेत् ॥ शम्पाकशिग्रुपूतीकगोधामेदोऽथ तद्वसा । वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् ॥ लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम् । गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम् ॥ श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् । पाठां रसाञ्जनं क्षौद्रं तथास्यादुष्णकाञ्जिकम् ॥ दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् । व्रणीभूतस्य देयं स्यादिदं तैलं विजानता ॥ मधुकं क्षीरकाकोली जीवकाद्यैर्विपाचितम् । गोधावराहसर्पाणां वसाः स्युः कृतवृंहणे ॥ प्रलेपनमिदं दद्यादवसिच्यावमन्थके । प्रपौण्डरीकं मधुकं समङ्गां धवमेव च ॥ तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम् । सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् ॥ एतैरालेपनं दद्यात् तैलमेभिश्च साधितम् । ग्रन्थिके गुटिकां पूर्ब्बं स्रावयेदवपाट्य तु ॥ ततः सैन्धवचूर्णन्तु घृष्ट्वा लेपं प्रदापयेत् । लिखित्वा तत् स्रुतं घृष्ट्वा चूर्णै रोध्रस्य जम्बुले ॥ क्षीरेण प्रतिसार्य्यैनं शुद्धं संरोपयेत्ततः । मधुपर्णीं मधूकञ्च मधुकं मधुना सह ॥ लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम् । पञ्चकल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः ॥ जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत् ॥” इति सुश्रुते सूत्रस्थाने षोडशेऽध्याये ॥) अश्रिः । पङ्क्तिः । (यथा, गीतगोविन्दे । ६ । १० । “विपुलपुलकपालिः स्फीतशीत्कारमन्त- र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ॥”) अङ्कप्रभेदः । छात्रादिदेयम् । इति मेदिनी । ले, ३० ॥ यूका । जातश्मश्रुस्त्री । प्रान्तः । (यथा, गीतगोविन्दे । ३ । १३ । “भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणा गुणः श्रवणपालिरिति स्मरेण । तस्यामनङ्गजयजङ्गमदेवताया- मस्त्राणि निर्ज्जितजगन्ति किमर्पितानि ॥”) सेतुः । कल्पितभोजनम् । प्रशंसा । उत्सङ्गः । प्रस्थः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालि स्त्री।

अस्रिः

समानार्थक:पालि

3।3।198।1।2

शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु। कला शिल्पे कालभेदेप्याली सख्यावली अपि॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

पालि स्त्री।

अङ्कः

समानार्थक:क्रोड,भुजान्तर,पालि

3।3।198।1।2

शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु। कला शिल्पे कालभेदेप्याली सख्यावली अपि॥

पदार्थ-विभागः : अवयवः

पालि स्त्री।

पङ्क्तिः

समानार्थक:वीथि,आलि,आवलि,पङ्क्ति,श्रेणी,पालि,आली

3।3।198।1।2

शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु। कला शिल्पे कालभेदेप्याली सख्यावली अपि॥

पदार्थ-विभागः : समूहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालि(ली)¦ स्त्री पल--बा॰ इण्।

१ कर्णलताग्रे

२ अश्रौ कोणे

३ श्रेणौ

४ अङ्कभेदे

५ छात्रादिदेये च मेदि॰

६ यूकायां

७ पोटायां

८ प्रशसायां

९ प्रस्थे

१० उत्सङ्गे क्रोडे चहेमच॰ वा ङीप् दीर्घान्तः

११ स्थाल्याम् शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालि(ली)¦ f. (-लिः or लीः)
1. The sharp edge of a sword, or any cutting instrument.
2. The tip of the ear.
3. A line, a row or range.
4. A mark, a spot, a stain.
5. A louse.
6. A woman with a beard.
7. A boundary, a limit.
8. A raised bank, a causeway, a bridge. [Page447-b+ 60]
9. A circumference.
10. Maintenance of a scholar during the period of his studies, by his teacher.
11. Praise, eulogium.
12. The hip or haunch.
13. A Prast'ha or measure so called.
14. The lap, the bosom. E. पाल् to nourish, इण् aff., and in most cases, ङीप् being optionally added, also पाली: see पाल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिः [pāliḥ] ली [lī], ली f.

The tip of the ear; श्रवणपालिः Gīt.3.

The edge, skirt, margin; तिष्ठतो युगपालीषु Mb.7.191. 3; महति सितपटच्छन्नपालीं कपालीम् Bh.3.55.

The sharp side, edge or point of anything (अश्रि); कपोलपालिं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम् Bv.2.9.

Boundary, limit.

A line, row; विपुलपुलकपाली Gīt.6; Śi.3.51; रजनीचरपालिरागमिष्यत्यविलम्बं प्रतिपाल्यतां कुमारौ Rām. Ch. 2.52.

A spot, mark.

A causeway, bridge.

The lap or bosom.

An oblong pond.

Maintenance of a pupil by his teacher during the period of his studies.

A louse.

Praise, eulogium.

A woman with a beard.

The hip.

A measure of capacity (प्रस्थ).

A circumference. -ली A pot, boiler. -Comp. -आमयः a disease of the outer ear.-ज्वरः a kind of fever. -भङ्गः the bursting of a dike.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालि/ पा m. (prob.) a protector , ruler(See. गो-पालिand प्रजा-प्).

पालि f. (in most meanings and ifc. f(also ई). [See. under पाल] ; according to Un2. iv , 529 Sch. fr. पल्)the tip or lobe of the ear , the outer ear Sus3r. (See. कर्ण-and श्रवण-प्)

पालि f. a boundary , limit , margin , edge MBh. Ka1v. etc.

पालि f. a row , line , range Ratna7v. S3is3. Gi1t.

पालि f. a dam , dike , bridge Ra1jat.

पालि f. a pot , boiler HParis3.

पालि f. a partic. measure of capacity(= प्रस्थ) L.

पालि f. prescribed food , maintenance of a scholar during the period of his studies by his teacher L.

पालि f. the lap , bosom L.

पालि f. a circumference L.

पालि f. a mark , spot L.

पालि f. a louse L.

पालि f. a woman with a beard L. = प्रशंसाL. ( लीifc. to denote praise , Gan2. )

पालि f. = प्रबेधL.

"https://sa.wiktionary.org/w/index.php?title=पालि&oldid=297449" इत्यस्माद् प्रतिप्राप्तम्