पालिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिका, स्त्री, (पालिरेव । स्वार्थे कन् टाप् च ।) अश्रिः । इति शब्दरत्नावली ॥ कर्णपत्रम् । इति शब्दचन्द्रिका । दध्यादिच्छेदनी । तत्पर्य्यायः । कुन्तलिका २ । इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिका¦ स्त्री पालि + स्वार्थे क।

१ पालिशब्दार्थे संज्ञायांकन्।

२ कर्णपत्रे शब्दच॰

३ दध्यादिच्छेदन्यां हारा॰।

४ पालनकर्त्त्र्यां स्त्रियां च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिका¦ f. (-का)
1. The sharp edge of a cutting instrument.
2. A sort of ladle or knife for skimming milk, curds, &c.
3. The lobe of the ear. E. पाली as above, with कन् added; see also पालक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिका [pālikā], 1 The tip of the ear.

The sharp edge of a sword or of any cutting instrument.

A butterknife; Rām.1.73.21.

A pot or boiler.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालिका f. (See. under पाल)the tip of the ear L.

पालिका f. a margin , edge L.

पालिका f. a pot or boiler HParis3.

पालिका f. a cheese or butter knife L.

"https://sa.wiktionary.org/w/index.php?title=पालिका&oldid=297463" इत्यस्माद् प्रतिप्राप्तम्