पालित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालितः, त्रि, (पाल + क्त ।) रक्षितः । यथा, -- “चित्रलेखा तमाज्ञाय पौत्त्रं कृष्णस्य योगिनी । ययौ विहायसा राजन्द्वारकां कृष्णपालिताम् ॥” इति श्रीभागवतीयदशमस्कब्धे ६२ अध्यायः ॥ कायस्थस्य पद्धतिविशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालित¦ त्रि॰ पाल--क्त।

१ रक्षिते क्रोष्टुवंश्ये

२ नृपभेदे

३ देशभेदे च पु॰ हरिवं॰

३७ अ॰।

४ शाखोटवृक्षे पु॰ शब्दा-थंकल्प॰

५ कुमारानुचरमातृभेदे स्त्री भा॰ श॰

४७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालित¦ mfn. (-तः-ता-तं) Cherished, nourished. m. (-तः) The Sa4khota tree. E. पाल् nourish aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालित [pālita], p. p.

Protected, guarded, preserved.

Observed, fulfilled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालित/ पा mfn. guarded , protected , cherished , nourished MBh. R. etc.

पालित/ पा m. Trophis Aspera L.

पालित/ पा m. N. of a prince (son of परा-जित्or परा-वृत्) Hariv. Pur. ( v.l. पलित)

पालित/ पा m. of a poet Cat.

पालित See. under पाल्.

"https://sa.wiktionary.org/w/index.php?title=पालित&oldid=297473" इत्यस्माद् प्रतिप्राप्तम्