पालित्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालित्य¦ न॰ पलितस्य भावः ष्यञ्। केशादेः शुभ्रतादौ। पलितस्यादूरदेशादि सङ्काशा॰ ण्य। पलितस्य सन्निकृष्ट-देशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालित्य¦ n. (-त्यं) Greyness of hair consequent on old age. E. पलित + ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालित्यम् [pālityam], Greyness of hair caused by old age, hoariness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पालित्य n. (fr. पलित)greyness (of age) , hoariness AV.

पालित्य mfn. g. संकाशा-दि.

"https://sa.wiktionary.org/w/index.php?title=पालित्य&oldid=500921" इत्यस्माद् प्रतिप्राप्तम्