पाल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाल् [pāl], 1 P.

To watch, guard, protect; पितेव पालयेत् पुत्रान् Ms.9.18,

To observe (a promise); अद्वा श्रियं पालितसंगराय R.13.65.

To wait; Ve.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाल् cl.10 P. ( Dha1tup. xxxii , 69 ) पालयति( ते; also regarded as Caus. of 2. पा[ Pa1n2. 7-3 , 37 Va1rtt. 2 , पत्.] , but rather Nom. of पालbelow ; p. P. पालयत्A1. लयान; pf. लयाम् आस; aor. अपीपलत्) , to watch , guard , protect , defend , rule , govern; to keep , maintain , observe (a promise or vow) AV. Mn. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=पाल्&oldid=297563" इत्यस्माद् प्रतिप्राप्तम्