पाल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाल्य [pālya], a. See पालनीय. -ल्यम् See पालनम्; उर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाल्य/ पा mfn. = लनीयMBh. Katha1s.

पाल्य/ पा mfn. being under any one's( gen. )protection or guardianship Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=पाल्य&oldid=297568" इत्यस्माद् प्रतिप्राप्तम्