पावनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावनी, स्त्री, (पावयत्यनयेति । पू + णिच् + ल्युट् + ङीप् ।) हरीतकी । इति विश्वः ॥ तुलसी । गौः । इति राजनिर्घण्टः । गङ्गा । यथा, शङ्कराचार्य्यकृतगङ्गाष्टके । “ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लि- मुल्लासयन्ती स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षौणीपृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्- सयन्ती पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥” (इयन्तु गङ्गाया अंशविशेषः । यथा, मात्स्ये । १२० । ३९ -- ४१ । “ततो विसर्ज्जयामास संरुद्धां स्वेन तेजसा । नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः । ततो बिसर्ज्जयामास सप्त स्रोतांसि गङ्गायाः ॥ त्रीणि प्राचीमभिमुखं प्रतीचीं त्रीण्यथैव तु । स्रोतांसि त्रिपथगायास्तु प्रत्यपद्यन्त सप्तधा ॥ नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा । सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः ॥ सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् । तस्माद् भागीरथी सा वै प्रविष्टा दक्षिणो- दधिम् ॥” शाकद्बीपस्य नदीविशेषः । यथा, मत्स्यपुराणे । १२१ । ३१ । “नन्दा च पावनी चेव तृतीया परिकीर्त्तिता ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावनी [pāvanī], 1 The holy basil.

A cow.

The river Ganges.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावनी f. Terminalia Chebula L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--नन्दा, one of the three branches of the गन्गा going to the east; फलकम्:F1: Br. II. १२. १६; १८. ४०, ५६-7; M. १२१. ४०; १२२. ३१; वा. ४७. ३८ and ५३.फलकम्:/F wife of हव्यवाहन. फलकम्:F2: Ib. २९. १४.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=पावनी&oldid=500925" इत्यस्माद् प्रतिप्राप्तम्