पावर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावर¦ m. (-रः)
1. The side of a die which is marked with two points.
2. A particular throw of the die.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावरः [pāvarḥ], The side of a die which is marked with two points; or a particular throw of this die; पावरपतनाच्च शोषितशरीरः Mk.2.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पावर m. or n. the die or side of a die which is marked with 2 dots or points (prob. corrupted fr. द्वा-पर) Mr2icch. ii , 8.

"https://sa.wiktionary.org/w/index.php?title=पावर&oldid=297726" इत्यस्माद् प्रतिप्राप्तम्