पाशबद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशबद्ध¦ mfn. (-द्धः-द्धा-द्धं) Noosed, snared, caught or bound. E. पाश, and वद्ध bound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशबद्ध/ पाश--बद्ध mfn. noosed , snared , caught , bound W.

"https://sa.wiktionary.org/w/index.php?title=पाशबद्ध&oldid=297892" इत्यस्माद् प्रतिप्राप्तम्