पाशबन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशबन्ध¦ n. (-न्धं) A noose, a snare, a halter, a net, &c. E. पाश, and बन्ध a binding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशबन्ध/ पाश--बन्ध m. a noose , snare , halter , net Hit.

"https://sa.wiktionary.org/w/index.php?title=पाशबन्ध&oldid=297897" इत्यस्माद् प्रतिप्राप्तम्