पाशुपतास्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशुपतास्त्रम्, क्ली, (पाशुपतं पशुपतिसम्बन्धि अस्त्रम् ।) पशुपतेः शूलास्त्रम् । तस्य स्वरूपं यथा, -- “गजाननोऽपि सञ्चिन्त्य यत्तत् पाशुपतं परम् । महारूपं महाकायं युगान्ताग्निसमप्रभम् ॥ पञ्चवक्त्रं महाघोरं दशबाहुं त्रिलोचनम् । सौम्यं घोरं सुघोरास्यमूर्द्ध्वकेशं भयोत्कटम् ॥ जटाभारेन्दुगङ्गाहिध्रियमाणं शिवाङ्गजम् । वेणुवीणाशङ्खघण्टं डमरुकारावसंकुलम् ॥ शिवारावं भयात्त्रासि गृध्रवायसचेष्टितम् । उल्कादण्डज्वलज्वालं गोनाशकृतभूषणम् ॥ ललन्मेखलनागेन्द्रं गजचर्म्मार्द्रवाससम् । केकरं तर्ज्जमानन्तु शूलखट्वाङ्गधारिणम् ॥ ग्रसमानं सममिदं त्रैलोक्यं सचराचरम् । पुरतो विघ्ननाशस्य लेलिहानं व्यवस्थितम् ॥” इति देवीपुराणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशुपतास्त्र¦ n. (-स्त्रं) S4IVA'S trident. E. पाशुपत, and अस्त्र a weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशुपतास्त्र/ पाशुपता n. शिव's trident MBh.

"https://sa.wiktionary.org/w/index.php?title=पाशुपतास्त्र&oldid=298114" इत्यस्माद् प्रतिप्राप्तम्