पिक्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिक्कः, पुं, (पिक् इत्यव्यक्तशब्देन कायति शब्दा- यते इति । कै + कः । पिक इव कायतीति । पृषोदरादित्वात् साधुरित्येके ।) हस्तिशावकः । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिक्क¦ पु॰ पिक इव कायति कै--क पृषो॰।

१ हस्तिशावके श-ब्दमा॰।

२ मुक्तापरिमाणमेदे स्त्री वृ॰ सं॰

८१ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिक्कः [pikkḥ], 1 An elephant twenty years old.

A young elephant in general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिक्क m. an elephant 20 years old(= विक्क) , any young -elelephant L.

"https://sa.wiktionary.org/w/index.php?title=पिक्क&oldid=298572" इत्यस्माद् प्रतिप्राप्तम्