पिङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्गम्, क्ली, (पिञ्जतीति । पिजि वर्णे + अच् । न्यङ्- क्वादित्वात् कुत्वम् ।) बालकः । इति मेदिनी । गे, १२ ॥ हरितालम् । इति राजनिर्घण्टः ॥

पिङ्गः, पुं, (पिजि वर्णे + अच् । कुत्वञ्च ।) पिङ्गल- वर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ । १६ ॥ (यथा, महाभारते । १ । १२३ । ३२ । “पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥”) मूषकः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग पुं।

कपिलवर्णः

समानार्थक:कडार,कपिल,पिङ्ग,पिशङ्ग,कद्रु,पिङ्गल,बभ्रु,हरि

1।5।16।2।3

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग¦ पु॰ पिजि--वर्णे--अच् न्यङ्का॰ कुत्वम्।

१ मूषिके मेदि॰स्त्रियां ङीष्।

२ दीपशिखाभे वर्णे पु॰
“पिङ्गो दीपशि-खामः स्यात् पिङ्गलः पद्मधूलिबत्”।

३ तद्वति त्रि॰[Page4325-a+ 38] अमरः गौरा॰ पाठात् स्त्रियां ङीप्। कडारा॰ पाठात्अस्य पूर्वनिपातः।

४ ऋषिभेदे पु॰ तेन प्रोक्तः कल्पः णिनिपैङ्गिन् तत्प्रोक्ते कल्पे। पिङ्ग + अस्त्र्यर्धे सिध्मा॰ वा लच्। प्रिङ्गल तद्वर्णयुते त्रि॰ पक्षे मतुप् मस्य वः। पिङ्गवत्तत्रार्थे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं) Of a tawny colour. m. (-ङ्गः)
1. Tawny, (the colour.
2. A rat.
3. A buffalo. n. (-ङ्गं) A young animal. f. (-ङ्गा)
1. A yellow dye: see गोरोचना।
2. Asafœtida.
3. A tubular vessel of the body, which according to the Y4oya system, is the channel of respiration and circulation for one side.
4. A name of DURGA
4.
5. Turmeric.
6. Bamboo manna. f. (-ङ्गी) A sort of Mimosa, (M. suma, Rox.) E. पिजि to colour, aff. अच्; or पिङ्ग tawny, aff. टाप्, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग [piṅga], a. [पिञ्ज्-वर्णे अञ्च न्यङ्क्व ˚कुत्वम्] Reddish-brown, tawny, yellow-red; अन्तर्निविष्टामलपिङ्गतारम् (विलोचनम्) Ku. 7.33; Bhāg.4.5.13; Mv.5.44.

ङ्गः The tawny colour.

A buffalo.

A rat.

ङ्गा Turmeric.

Saffron.

A kind of yellow pigment.

An epithet of Durgā.

A bow-string.

A tubular vessel of the human body which according to the Yoga system is the channel of respiration and circulation for one side.-ङ्गम् A young animal. -Comp. -अक्ष a. having reddish-brown eyes, red-eyed; विद्युद्विस्पष्टपिङ्गाक्षः Mb.1. 23.7.

(क्षः) an ape.

an epithet of Śiva. -ईक्षणः an epithet of Śiva. -ईशः an epithet of fire. -कपिशा a species of cockroach. -चक्षुस् m. a crab. -जटः an epithet of Śiva. -मूलः a carrot. -सारः yellow orpiment (Mar. हरताळ). -स्फटिकः 'yellow crystal', a kind of gem (गोमेद).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिङ्ग पिङ्गर, पिङ्गलSee. under पिञ्ज्, col. 3.

पिङ्ग mf( आ)n. yellow , reddish-brown , tawny MBh. Ka1v. etc. (See. g. कडारा-दि)

पिङ्ग m. yellow (the colour) L.

पिङ्ग m. a buffalo L. : a mouse L.

पिङ्ग m. N. of one of the sun's attendants L.

पिङ्ग m. of a man A1s3vS3r. (See. पैङ्गि, गिन्)

पिङ्ग m. ( पिङ्ग, in one place पिन्ग) , N. of a kind of divine being (?) AV. viii , 6 , 6 ; 18 etc.

पिङ्ग m. a kind of yellow pigment(See. गो-रोचना)

पिङ्ग m. the stalk of Ferula Asa Foetida L.

पिङ्ग m. turmeric , Indian saffron L.

पिङ्ग m. bamboo manna W.

पिङ्ग m. N. of a woman MBh.

पिङ्ग m. of दुर्गाW.

पिङ्ग m. a tubular vessel of the human body which according to the योगsystem is the channel of respiration and circulation for one side ib.

पिङ्ग n. orpiment L.

पिङ्ग n. a young animal MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a मध्यमाध्वर्यु. Br. II. ३३. १६.
(II)--Tripravara. M. १९६. ३३.
"https://sa.wiktionary.org/w/index.php?title=पिङ्ग&oldid=432599" इत्यस्माद् प्रतिप्राप्तम्