पिचु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिचुः, पुं, (पेचतीति । पिच मर्द्दने + मृगय्वादि- त्वात् कुः ।) कार्पासतूलः । इत्यमरः । २ । ९ । १०६ ॥ (यथा, सुश्रुते । ४ । ६ । “अर्शो वीक्ष्य शलाकयोत्पीड्य पिचुवस्त्रयो- रन्यतरेण प्रमृज्य क्षारं पातयेत् ॥”) कुष्ठ- भेदः । कर्षः । असुरविशेषः । इति मेदिनी । चे, ७ ॥ भैरवः । शस्यभेदः । इति विश्वः ॥ (चिकित्सोपयोगिपञ्चकर्म्मान्तर्गतक्रियाविशेषः । यथा, -- “कामिन्यां पूतियोन्याञ्च कर्त्तव्यः स्वेदनो विधिः । क्रमः कार्य्यस्ततः स्नेहपिचुभिस्तर्पणं भवेत् ॥ शल्लकीजिङ्गिनीजम्बुधवत्वक्पञ्चवल्कलैः । कषायैः साधितैः स्नेहः पिचुः स्याद्विप्लुतापहः ॥” इति वैद्यकचक्रपाणिसंग्रहे योनिव्यापच्चिकित्- सायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिचु पुं।

कार्पासः

समानार्थक:पिचु,तूल

2।9।106।1।3

रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम्. स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिचु¦ पु॰ पच--उ पृषो॰।

१ कार्पासतूले (तूला) अमरः

२ कुष्ठ-भेदे

३ कर्षे

४ असुरभेदे मेदि॰

५ भैरवे

६ शस्यभेदे विश्वः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिचुः [picuḥ], [पच्-उ पृषो˚ Tv.]

Cotton.

A kind of weight, a Karśa (equal to two tolas).

A kind of leprosy.

A kind of grain. -Comp. -तूलम् cotton-मन्दः, -मर्दः the Nimba tree; माधवीव पिचुमन्दाश्लेषिणं Dk.2.3; सार्धं कथंचिदुचितैः पिचुमर्दपत्रैः Śi.5.66.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिचु m. cotton Car.

पिचु m. Vangueria Spinosa Sus3r.

पिचु m. a sort of grain L.

पिचु m. a कर्षor weight of 2 तोलs Sus3r.

पिचु m. a kind of leprosy L.

पिचु m. N. of भैरवor of one of his 8 faces L.

पिचु m. of an असुरL.

"https://sa.wiktionary.org/w/index.php?title=पिचु&oldid=298999" इत्यस्माद् प्रतिप्राप्तम्