पिच्च

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्च क छेदे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, पिच्चयति । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्च¦ छेदे चु॰ उभ॰ सक॰ सेट्। पिच्चयति ते अपिपिच्चत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्च¦ r. 10th cl. (पिच्चयति-ते) To cut, to divide. चु० उभ० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=पिच्च&oldid=299056" इत्यस्माद् प्रतिप्राप्तम्