पिच्छ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छ, श बाधे । इति कविकल्पद्रुमः ॥ (तुदां- परं-सकं-सेट् ।) श, पिच्छती पिच्छन्ती । बाधो विहितिः । इति दुर्गादासः ॥

पिच्छम्, क्ली, (पिच्छतीति । पिच्छ + अच् ।) मयूरपुच्छम् । तत्पर्य्यायः । शिखण्डः २ वर्हम् ३ । इत्यमरः । २ । ५ । ३१ ॥ शिखिपुच्छम् ४ शिखण्डकम् ५ । इति शब्दरत्नावली ॥ (यथा, अनर्घराघवे । ६ । ६५ । “तस्यारिबलभीमस्य ध्वजदण्डस्य लाञ्छनम् । दर्पदीप्तः क्षुरप्रेण मायूरं पिच्छमच्छिनत् ॥”) चूडा । इति मेदिनी । छे, ५ ॥

पिच्छः, पुं, (पिच्छतीति । पिच्छ + अच् ।) लाङ्गू- लम् । इति मेदिनी । छे, ५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छ¦ बाधे तु॰ पर॰ सक॰ सेट। पिच्छति अपिच्छीत् पिपिच्छ

पिच्छ¦ न॰ पिच्छ--अच्।

१ मयूरपुच्छे

२ चूडायां

३ ला-ङ्गूले पु॰ मेदि॰

४ शाल्मलीवेष्टे स्त्री अमरः।

५ पूगे

६ छटायां

७ कोषे

८ मोचायां

९ पङ्क्तौ

१० भक्तमण्डे

११ हयपदामये च स्त्री मेदि॰

१२ कोलिकायां

१३ फणि-नालायां हारा॰।

१४ शिंशपावृक्षे च स्त्री शब्दच॰[Page4326-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छ¦ r.
6. th cl. (पिच्छति)
1. To pain or torture.
2. To hinder. r. 10th cl. (पिच्छयति) To cut, to divide. तु० पर० सक० सेट् |

पिच्छ¦ n. (-च्छं)
1. The tail of a peacock.
2. A crest.
3. The feather of a tail.
4. The feather of an arrow. m. (-च्छः) A tail in general. f. (-च्छा)
1. The gum of the silk cotton tree.
2. A line, a row or range.
3. A diseased affection of a horse's feet.
4. The nut of the Areca, betel-nut.
5. A plantain.
6. The scum of boiled rice.
7. A sort of body dress, or jacket.
8. The venomous saliva of a snake.
9. The Sisu tree, (Dalbergia Sisu.)
10. A she- ath, a coat or cover.
11. An armour.
12. A multitude, a heap.
13. The calf of the leg.
14. The Indian cuckoo.
15. The exudation of the Sa4lmali4 tree. E. पिच्छ् to divide, aff. घञ् or अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छ [piccha] च्छि [cchi] का [kā], (च्छि) का The feathers of a peacock's tail tied in a bunch, a feather-brush (used by conjurors &c.).

पिच्छम् [piccham], [पिच्छ्-अच्]

A feather of a tail (as of a peacock); Bhāg.1.12.4.

The tail of a peacock; शिखिपिच्छलाञ्छितकपोलभित्ती Ki.12.41; क्षणमलघुविलम्बिपिच्छ- दाम्नः शिखरशिखाः शिखिशेखरानमुष्य Śi.4.5.

The feathers of an arrow.

A wing.

A crest. -च्छः A tail in general.

च्छा A sheath, covering, coat.

The scum of boiled rice.

A row, line.

A heap, multitude.

The gum or exudation of the silk-cotton tree.

A plantain.

An armour.

The calf of the leg.

The venomous saliva of a snake.

A betel-nut.

A diseased affection of a horse's feet.-Comp. - आस्रावः slimy saliva. -बाणः a hawk.-लतिका a tail-feather.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छ n. a feather of a tail ( esp. of a peacock , prob. from its , being spread or expanded) MBh. Ka1v. etc.

पिच्छ n. ( pl. )the feathers of an arrow Ka1tyS3r. Sch.

पिच्छ n. a tail (also m. ) L.

पिच्छ n. a wing L.

पिच्छ n. a crest L.

"https://sa.wiktionary.org/w/index.php?title=पिच्छ&oldid=299090" इत्यस्माद् प्रतिप्राप्तम्