पिच्छल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छल¦ पु॰ वासुकिवंश्ये सर्पभेदे भा॰ आ॰

५७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छल¦ f. (-ला) Slimy, slippery.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छल [picchala], a. Slimy, slippery; जलनीलीमिलत्पङ्कपिच्छलोपत्यका- तलात् Śiva B.26.52; पिच्छलमार्द्रमिव च सूक्ष्ममृदु च श्रेष्ठम् Kau. A.2.11.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छल mfn. slimy , slippery , smeary MBh. Ka1d. ( v.l. पिच्छिल)

पिच्छल m. N. of a नागof the race of वासुकिMBh.

पिच्छल m. of a river MBh. ( v.l. पित्छिला).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PICCHALA : A serpent born in the family of Vāsuki. This serpent was burnt to death at the Sarpasatra of Janamejaya. (Śloka 6, Chapter 57, Ādi Parva).


_______________________________
*5th word in right half of page 588 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पिच्छल&oldid=432607" इत्यस्माद् प्रतिप्राप्तम्