पिच्छिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छिलम्, त्रि, (पिच्छा भक्तसम्भूतमण्डं अस्त्य- स्येति । पिच्छादित्वात् इलच् ।) भक्तमण्ड- युक्तम् । इति रायमुकुटः ॥ सरसव्यञ्जनादि । इति भरतः ॥ सूपादि । इति रमानाथः । स्निग्धसूपादि । इति भानुदीक्षितः ॥ मण्ड- युक्तभक्तम् । जलयुक्तव्यञ्जनम् । इति नील- कण्ठः ॥ तत्पर्य्यायः । विजिलम् २ । इत्यमरः । २ । ९ । ४६ ॥ विजयिनम् ३ विजिनम् ४ विज्ज- लम् ५ इज्जलम् ६ लालसीकम् ७ । इति वाचस्पतिः ॥ (यथा, छन्दोमञ्जर्य्याम् । “तरुणं सर्षपशाकं नवौदनानि पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥”) पिच्छयुक्तः ॥ (स्निग्धसरसपदार्थविशेषः । पेचल इति भाषा ॥ यथा, साहित्यदर्पणे १० । ५५ । “काले वारिधराणामपतितया नैव शक्यते स्थातुम् । उत्कण्ठितासि तरले ! नहि नहि सखि ! पिच्छिलः पन्थाः ॥”)

पिच्छिलः, पुं, (पिच्छं चूडास्त्यस्येति । पिच्छादि- त्वात् इलच् ।) श्लेष्मान्तकवृक्षः । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छिल वि।

शिंशपा

समानार्थक:पिच्छिल,अगुरु,शिंशपा

2।4।62।2।3

अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः॥ पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा।

 : शुक्लसारशिंशपा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

पिच्छिल वि।

मण्डयुक्तदध्यादिः

समानार्थक:पिच्छिल,विजिल

2।9।46।1।1

स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे। चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छिल¦ त्रि॰ पिच्छ--बा॰ इल। (पिचल)

१ पदार्थे

२ भक्त-

३ मण्डे तद्युक्ते च

३ स्निग्धसूपादौ। पिच्छा + अस्त्यर्थेपिच्छा॰ इलच्।

४ चूडायुक्ते त्रि॰

५ श्लेष्मातकवृक्षे पु॰राजनि॰ संज्ञायां कन्। पिच्छिलक धन्वनवृक्षे पु॰राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छिल¦ mfn. subst. (-लः-ला-लं)
1. Sauce mixed with rice gruel.
2. Sauce, gravy, or condiments with water or Ghee.
3. Broth, soup.
4. Moist, and split pulse. f. (-ला)
1. The silk cotton tree, (Bombax heptaphyllum.)
2. A potherb, (Basella rubra and lucida.)
5. A timber tree, (Dalbergia Sisu.)
4. The name of a river.
5. An esculent root, (Arum Indicum.)
6. Lubricous, slippery, smeary. m. (-लः) The tamarisk, (Tamarix Indica.) mfn. adj. (-लः-ला-लं) Having a tail. E. पिच्छा rice water, scum, &c. and इलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छिल [picchila], a. [पिच्छ् बा˚ इल]

Slimy, lubricous, slippery, smeary; Mb.12.184.34; तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि Chand. M.1.

Having a tail.

लः, ला, लम् The scum of boiled rice (भक्तमण्ड).

Sauce mixed with rice-gruel.

Curds with cream on the surface.

Broth, soup.

Moist split pulse.-Comp. -त्वच् m. the orange tree or its peel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिच्छिल mf( आ)n. slimy , lubricous , slippery , smeary ( opp. to विशद) MBh. Sus3r. (623541 -त्वn. ) , etc.

पिच्छिल mf( आ)n. having a tail W.

पिच्छिल m. Cordia Latifolia L.

पिच्छिल m. Tamarix Indica L.

पिच्छिल m. of sev. trees and other plants (Dalbergia Sissoo , Bombax Heptaphyllum , Basella Lucida or Rubra , a kind of grass etc. ) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Picchila : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the snake sacrifice of Janamejaya; some snakes in this family were dark-red, others white, but all of them dreadful, huge in shape, and having excess of poison (viṣolbaṇa) 1. 52. 5, 4.


_______________________________
*6th word in right half of page p39_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Picchila : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the snake sacrifice of Janamejaya; some snakes in this family were dark-red, others white, but all of them dreadful, huge in shape, and having excess of poison (viṣolbaṇa) 1. 52. 5, 4.


_______________________________
*6th word in right half of page p39_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पिच्छिल&oldid=500930" इत्यस्माद् प्रतिप्राप्तम्